Atmadharma magazine - Ank 027
(Year 3 - Vir Nirvana Samvat 2472, A.D. 1946)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 2 of 17

background image
। dharmanun mūḷ samyagdarshan chhe ।
varṣha trījun sampādak poṣh
rāmajī māṇekachand doshī
aṅk trījo vakīl 2472
pāp
par dravya pratye rāg hovā chhatān je jīv ‘hun
samyagdraṣhṭi chhun, mane bandh thato nathī’ em māne chhe tene
samyaktva kevun? te vrat–samiti pāḷe topaṇ svaparanun
gnān nahi hovāthī te pāpī ja chhe. potāne bandh nathī thato
em mānīne svachchhande pravarte te vaḷī samyagdraṣhṭi kevo?
ahīn koī pūchhe ke “vrat–samiti to shubh kārya chhe,
to pachhī vrat–samiti pāḷatān chhatān te jīvane pāpī kem
kahyo? ” tenun samādhān:– siddhāntamān pāp mithyātvane ja
kahyun chhe; jyān sudhī mithyātva rahe tyān sudhī shubh–ashubh
sarva kriyāne adhyātmamān paramārthe pāp ja kahevāy chhe.
vaḷī vyavahāranayanī pradhānatāmān vyavahārī jīvone
ashubh chhoḍāvī shubhamān lagāḍavā shubh kriyāne kathañchit
puṇya paṇ kahevāy chhe. ām kahevāthī syādvād matamān
kāī virodh nathī.
shrī samayasār – gujarātī, pānun 2pa6
vārṣhik lavājam chhuṭak nakal
aḍhī rūpiyā chār ānā
• ātmadharma kāryālay suvarṇapurī – sonagaḍh kāṭhiyāvāḍ •