mukhyapaṇe agnānatānā kāraṇe prāpta
thatī yoni ane kūḷanun svarūp tathā
1. je sthānamān rahīne jīvanī utpatti thāy te ādhārane yoni kahevāmān āve chhe. je paramāṇuo svayam
jīvanā sharīramay pariṇame tene kūḷ kahevāmān āve chhe.
(juo tattvārthasār adhyāy 2 sūtra 105–106, tathā 112 thī 116 sūtranī ṭīkā, pānun 87–88)
2. yoni shabdanī vyutpatti ā pramāṇe chhe–yauti mishrarūp thavun; audārikādik nokarma vargaṇārūp
pudgalonī sāthe jīvano sambandh je sthānamān thāy te sthānane yoni kahe chhe. ṭūṅkāmān kahīe to jīvanā
utpattisthāno te yoni chhe. (gomaṭṭasār–jīvakāṇḍ gāthā 81 ṭīkā, pānun 203) jīvane upajavānā ādhārabhūt
pudgalaskandhanun nām yoni chhe.
3. ṭuṅkāmān yoninā bhed pāḍavāmān āve to nīche mujab nav bhed paḍe chhe–
yoninā bhed te bhed kone hoy? yoninā bhed te bhed kone hoy?
(1) sachitta... ... ... ... sādhāraṇ sharīr (6) shītoṣhṇa... ... ... dev, nārakī
(2) achitta... ... ... dev, nārakī (7) samvr̥utta... ... dev, nārakī, ekendriy
(3) sachittāchitta... ... ... garbhaj (8) vivr̥utta... ... ... vikalendriy
(4) shīt...tejaskāyik ane dev–nārakīone chhoḍīne (9) samvr̥uttavivr̥ut... ... ... garbhaj
(5) uṣhṇa... ... ... tejaskāyik
4. e nav bhedano vistār karatān nīche mujab 84 lākh bhed paḍe chhe.
(1) nityanigod (2) ītaranigod (3) pr̥uthvikāy (4) jalakāy (5) tejasakāy tathā (6)
vātakāyik–ā chha sthānamān darekanī sāt lākh yoni chhe; (7) pratyek vanaspatinī das lākh yoni chhe; (8)
beinndriy (9) traṇ īndriy ane (10) chaurendriy e darekanī babe lākh yoni chhe, (11) dev, (12) nārakī
ane (13) pañchendriyatiryañch e darekanī chār chār lākh yoni chhe; ane (14) manuṣhyanī chaud lākh yoni chhe; e
rīte badhī maḷīne sansārī jīvanī 84 lākh yoni chhe. (gomaṭṭasār jīvakāṇḍ gāthā 89 ṭīkā, pānun 212)
5. prashna:– sarve jīvone ek ja prakāranī yoni hovī joīe?
uttar:– nā, tem nathī; kāraṇake, judā judā ātmāone bhinna bhinna sukh–duḥkhano anubhav hoy chhe, judā
judā ātmāonā shubhāshubh pariṇām bhinna bhinna chhe ane te pariṇāmanā nimitte thato karmabandh paṇ vichitra
chhe; ane te vichitra karmabandhanā udayamān joḍātān sukh–duḥkhanā anubhavanā kāraṇarūp yonino sanyog paṇ judā
judā prakārano hovo joīe. (juo tattvārtharājavārtik adhyāy 2 sūtra 32 nīchenī kārikā 17–18)
6. prashna:– e nav prakāranī yonionā 84 lākh bhed kaī apekṣhāe paḍe chhe?
uttar:– sansārī ātmāone karmonā udayanā bhed judā judā prakāranā chhe te bhedanā kāraṇe yonionā
chorāshī lākh bhed paḍe chhe.
yoninā be prakār chhe– (1) ākār yoni ane (2) guṇayoni. ā chorāshī lākh bhedo guṇayoninī
apekṣhāe chhe arthāt yoninā sparsha, varṇa, ras ane gandhanī tāratamyatānī apekṣhāe ā 84 lākh bhed paḍe chhe.
kevaḷagnānī potānā divyagnānathī ā bhedone pratyakṣha jāṇe ane alpagnānī āgam dvārā jāṇe chhe,
(rājavārtik kārikā 28, pānun 710–711)
7. prashna:– manuṣhyanī yoni sachittāchitta (–mishra) shā māṭe kahevāmān āve chhe?
uttar:– je jīv garbhaj chhe tenī yoni mishra jāṇavī, kem ke mātānā garbhamān vīrya ane lohī chhe te
achetan chhe ane tyān yonisvarūp ātmapradesh chhe te chetan chhe māṭe te mishra chhe. ā yoninā bhedo
manuṣhyiṇīonī saṅkhyānā kāraṇe nathī paṇ yoninā nav prakāromān sparshādikanī tāratamyatānā kāraṇe ā bhedo
paḍe chhe. ā pramāṇe te guṇayoninā bhedo chhe.
8. prashna:– ākārayoninā keṭalā bhedo chhe?
uttar:– ākārayoninā traṇ prakār chhe– (1) shaṅkhāvr̥ut (2) kurmonnat ane (3) vanshapatra. pahelān
prakāramān garbha raheto nathī, agar jo rahe to naṣhṭa thaī jāy chhe. bījā prakāranī yonimān tīrthaṅkar, chakravartī,
vāsudev, prativāsudev tathā baḷabhadra janme chhe. trījī vanshapatrayonimān bākīnā garbhaj jīvo janme chhe.
shaṅkhāvr̥ut=shaṅkh jevā ākāranī; (vadhu māṭe juo pānun chhellun)