Atmadharma magazine - Ank 115
(Year 10 - Vir Nirvana Samvat 2479, A.D. 1953)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 15 of 21

background image
ḥ 1pa4ḥ ātmadharmaḥ 11p
koī rāganun–vyavahāranun avalamban chhe ja nahi; vikalpātīt vastune pakaḍavāmān bījun sādhan chhe ja nahi.
‘gnāyak’ ne pakaḍamān līdho tyāre rāgano jāṇanāro jāgyo ane tyāre rāgane vyavahār kahyo. ā chīj bahāranā
kṣhayopashamanī ke shāstronī paṇḍitāīnī nathī, ā to antaranī draṣhṭinī chīj chhe. je mokṣhamārgamān pahelā vyavahārane
māne chhe te jīv jainamārgane jāṇato nathī paṇ anādinā vyavahāramān mūḍh chhe.
‘je nishchayapūrvak ja vyavahār māne chhe, paṇ pahelo vyavahār ne pachhī nishchay em nathī mānatā teo
bhāṣhākramane jāṇatā nathī’–ām agnānī kahe chhe. paṇ are bhāī! bhāṣhāmān vyavahār āve tethī shun? shun
bhāṣhānā ādhāre dharma chhe? ‘bhāī! tun sāmbhaḷ’ em kahyun tyān kathanamān vyavahār to āvyo, paṇ tethī kāī
vyavahāranay pahelo pariṇame chhe–em nathī.
keṭalāk kahe chhe ke ‘vyavahārathī te samakitī’–paṇ vastusthiti
em nathī, nishchayanā āshraye ja samakitī chhe. mokṣhamārgamān pahelo
vyavahār māne athavā vyavahāranā āshrayathī mokṣhamārga thavānun māne to
te mithyādraṣhṭi chhe–em kundakundāchārya vagere digambar santoe dāṇḍī pīṭīne
spaṣhṭa jāher karyun chhe. bhagavān! shānt thā, shānt thā! vādavivādane chhoḍīne
vastusthiti samajavāno prayatna kar. shubharāgapariṇati to anādithī
chālī āvelī chhe. tene vyavahār kem kahevāy? māṭe te anādirūḍh
vyavahārano āgrah chhoḍ, ne gnāyakatattvane draṣhṭimān hun gnāyak chhun em
bhūtārtha svabhāvane draṣhṭimān līdho tyāre nishchay pragaṭayo ne tyāre ja
rāgane upachārathī vyavahār kahevāyo, māṭe mokṣhamārgamān nishchayanī ja
pradhānatā chhe, vyavahāranī pradhānatā nathī. anupachār mokṣhamārga pragaṭayā vagar rāgamān upachār kono? nishchay
vagar vyavahār kono? upādān vagar nimitta konun?
gnāyak tattva upar jenī draṣhṭi nathī ne bahu prakāranā shubhavikalpo ūṭhe tenī ruchi karīne tene ja
mokṣhanun sādhan māne chhe te jīv ‘samayasār’ ne dekhato nathī; vikalpo to asār chhe, sāramān sār evo
shuddha ātmā chhe tene te jāṇato nathī. pañchamahāvrat vagere shubh vikalpone mokṣhamārga mānīne teno mamakār kare
chhe te jīv anādinā rūḍh vyavahāramān mūḍh varte chhe, ane ātmānā nishchay svabhāvamān te anārūḍh varte chhe.
shubh–ashubh rāg’ anādikāḷathī karato āve chhe temān ja mohit thaīne mūḍhapaṇe varte chhe, paṇ te shubhāshubh
lāgaṇī to kṣhaṇik chhe ne hun to gnāyakatattva bhūtārtha chhun–evo prauḍh vivek te agnānī karato nathī, tene kadī
dharma thato nathī. shubhane vyavahār ja tyāre kahevāy ke jyāre teno niṣhedh karanāro nishchay pragaṭe; e
sivāyanā shubhane vyavahār tarīke paṇ gaṇatā nathī. je shubharāgathī potāne muni ke shrāvak māne chhe te jīv
anādirūḍh vyavahāramān mūḍh chhe ane prauḍh vivekavāḷā nishchay par te anārūḍh chhe. āchāryadeve ekalā
vyavahārane māṭe ‘anādirūḍh’ visheṣhaṇ vāparyun ane nishchayane māṭe ‘prauḍh vivekavāḷo’ evun visheṣhaṇ
vāparyun–em sāmasāmā visheṣhaṇ vāparyā chhe. shubharāgamān mokṣhamārga mānīne temān varte chhe tene kahe chhe ke
tāro vyavahār to anādirūḍh chhe; rāg ane vikalpathī pār bhūtārtha chaitanyasvabhāvane draṣhṭimān levo te
prauḍhavivek chhe. evā prauḍh vivek vaḍe bhūtārtha svabhāvanun avalamban karato nathī ne anādinā rāganun
avalamban chhoḍato nathī,–shubharāg karatān karatān nishchay mokṣhamārga pragaṭī jashe em je māne chhe te jīv
anādirūḍh vyavahāramān mūḍh chhe ne prauḍh vivekavāḷā nishchay par te anārūḍh chhe; je bhāvathī anādikāḷathī
sansāramān rakhaḍī rahyo chhe temān ja te mūḍh chhe.
vyavahār karatān karatān nishchay na pragaṭe, paṇ vyavahāranun avalamban chhoḍīne bhūtārtha svabhāvanun avalamban
karavāthī ja nishchay mokṣhamārga pragaṭe. jem kāḷā kolasāne dhoḷo karavo hoy to tene saḷagāvī nākhavo paḍe, paṇ
tene dhovāthī dhoḷo na thāy. tem sansār kāḷā kolasā