Atmadharma magazine - Ank 122
(Year 11 - Vir Nirvana Samvat 2480, A.D. 1954)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 3 of 21

background image
nirantar.....bhāvavā.....jevī.....bhāvanā
hun jāṇanār chhun–em jāṇanār tattvanun lakṣha rākhavun.
deh te hun nathī, deh māro nathī, hun to dehathī bhinna jāṇanār chhun.
jāṇanāramān muñjhavaṇ nathī.
sharīramān vyādhi chhe paṇ gnānamān vyādhi nathī.
mārāmān vyādhi nathī, hun to vyādhino jāṇanār chhun.
sharīramān bhīns paḍe paṇ gnānamān bhīns nathī.
gnān to dhīr–shānt–jāṇanār chhe.–ām ātmānun lakṣha rākhavun.
hun deh sāthe ekamek thaīne kadī rahyo nathī,
hun to mārā gnān sāthe ja ekamek chhun.
kadī paṇ mārā gnānathī chhūṭīne hun dehasvarūp thayo nathī,
dehamān rahyo chhatān dehathī judo ja chhun.
dehano viyog thavā chhatān mārā gnānatattvano kadī nāsh thato nathī.
rogādi sharīramān thāy, parantu sharīr hun nathī, hun to atīndrignān chhun, mārā gnānamān
rogādino pravesh nathī.
aho! e gnānatattva kevun!–ke game tevā vyādhi vagere prasaṅg vakhate paṇ jenā lakṣhe
shānti rahe....jenā lakṣhe sarva prakāranī muñjhavaṇ ṭaḷī jāy......
aho! āvun gnānamay ānandatattva!! te hun ja chhun.
–āvun lakṣha rākhe tene mr̥utyu vakhate muñjhavaṇ thatī nathī; te vakhate ya tene chaitanyanī
jāgr̥uti rahe chhe. bhinnatānī āvī bhāvanā jīvanamān nirantar bhāvavā jevī chhe.
(–ek prasaṅg uparathī.)