Atmadharma magazine - Ank 133
(Year 12 - Vir Nirvana Samvat 2481, A.D. 1955)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 60 of 69

background image
: kāratak : 2481 ‘ātmadharma’ : 53 :
chhe ke are jīv! tārun svarūp to gnān chhe, jagatanā padārthonī je kramabaddha avasthā thāy teno tun pheravanār ke
karanār nathī paṇ jāṇanār chho, māṭe tārā jāṇanār svabhāvanī pratīt kar, ane jāṇanārapaṇe ja rahe,–eṭale
ke gnānasvabhāvamān ja ekāgra thā; e ja tārun kharun kārya chhe.
[176] jīvane ajīvanī sāthe kāraṇ–kāryapaṇun nathī.
jagatanā padārthomān svādhīnapaṇe je kramabaddha avasthā thāy chhe te ja tenī vyavasthā chhe, te vyavasthāne
ātmā pheravī shake nahi. jīv potānā gnānapaṇe pariṇamato, bhego ajīvanī avasthāne paṇ karī dye em
banatun nathī. ātmā ane jaḍ bannemān samaye samaye potapotānun navun navun kārya utpanna thāy chhe, ane te pote
temān tadrūp hovāthī tenun kāraṇ chhe; ā pramāṇe darek vastune potāmān samaye samaye navun navun kārya–kāraṇapaṇun
banī ja rahyun chhe; chhatān temane ekabījā sāthe kārya–kāraṇapaṇun nathī. jevun gnān hoy tevī bhāṣhā nikaḷe, athavā
jevā shabdo hoy tevun ja ahīn gnān thāy, to paṇ gnānane ane shabdane kāraṇakāryapaṇun nathī. īchchhā pramāṇe
bhāṣhā bolāy tyān agnānī em māne chhe ke mārā kāraṇe bhāṣhā bolāṇī; athavā shabdonā kāraṇe mane tevun
gnān thayun–em te māne chhe. paṇ bannenā svādhīn pariṇamanane te jāṇato nathī. darek vastu samaye samaye navā
navā kāraṇ–kāryapaṇe pariṇame chhe, ne nimittapaṇ navā navā thāy chhe, chhatān temane paraspar kārya–kāraṇapaṇun
nathī; potānā kāraṇ–kārya potāmān, ne nimittanā kāraṇ–kārya nimittamān. bhedagnānathī āvun vastusvarūp jāṇe
to gnānano viṣhay sācho thāy, eṭale samyaggnān thāy.
[177] bhūlelāne mārga batāve chhe, rogīno rog maṭāḍe chhe.
gnāyakasvabhāv kramabaddhaparyāyano gnātā chhe, tene badale kramabaddhane ekānt–niyat kahīne je teno niṣhedh
kare chhe, te potānā gnāyakapaṇānī ja nā pāḍe chhe, ne kevaḷagnānane ūḍāḍe chhe. bhāī! tun ekavār tārā
gnāyakapaṇāno to nirṇay kar...gnāyakano nirṇay karatān tane kramabaddhanī pratīt paṇ thaī jashe, eṭale anādinun
ūndhunn pariṇaman chhūṭīne savaḷun pariṇaman sharū thaī jashe. ā rīte ūndhā rastethī chhoḍāvīne svabhāvanā savaḷā
raste chaḍāvavānī ā vāt chhe. jem lagnanā māṇḍave javāne badale koī masāṇamān jaī chaḍe, tem agnānī,
potānā gnāyakasvabhāvanī laganī karīne temān ekāgra thavāne badale, rasto bhūlīne ‘hun paranun karun’ evī ūndhī
draṣhṭithī bhavabhramaṇanā raste jaī chaḍayo. ahīn āchāryadev tene gnāyakasvabhāvanun akartāpaṇun batāvīne savaḷe
raste (–mokṣhanā mārge) chaḍāve chhe. ‘hun gnāyakasvarūp chhun’–evī gnāyakanī laganī chhoḍīne mūḍh agnānī jīv,
paranī kartābuddhithī ātmānī shraddhā jyān khākh thaī jāy chhe evā mithyātvarūpī smashānamān jaī chaḍayo.
āchāryadev tene kahe chhe ke bhāī! tārun gnāyakajīvan chhe, teno virodh karīne bāhyaviṣhayomān ekatābuddhine līdhe
tane ātmānī shraddhāmān kṣhay lāgu paḍyo chhe, ā tāro kṣhay rog maṭāḍavānī davā chhe, gnāyak svabhāvanī sanmukh
thaīne kramabaddhaparyāyano nirṇay kar, to tārī kartābuddhi ṭaḷe ne kṣhay rog maṭe, eṭale ke mithyā shraddhā ṭaḷīne
samyakshraddhā thāy. atyāre ghaṇā jīvone ā nirṇay karavo kaṭhaṇ paḍe chhe, paṇ ā to khās jarūranun chhe; ā
nirṇay karyā vagar bhavabhramaṇano anādino rog maṭe tem nathī. māro gnāyakasvabhāv parano akartā chhe, hun
mārā gnāyakapaṇānā kramamān rahīne, kramabaddhaparyāyano jāṇanār chhun–āvo nirṇay na kare tene anant
sansārabhramaṇanā kāraṇarūp mithyāshraddhā ṭaḷatī nathī.
[178] vastunun pariṇaman vyavasthit hoy ke avyavasthit?
bhāī! tun vichār to kar, ke vastunun pariṇaman vyavasthit hoy ke avyavasthit?
jo avyavasthit kaho to gnān ja siddha na thāy; avyavasthit pariṇaman hoy to kevaḷagnān traṇakāḷanun
kaī rīte jāṇe? manaḥparyay avadhi gnān paṇ potānā bhūtabhaviṣhyanā viṣhayane kaī rīte jāṇe? jyotiṣhī josh
shenān jue? shrutagnān shun nakkī kare? hajāro–lākho ke asaṅkhya varṣho pachhī, bhaviṣhyanī chovīsīmān ā ja
chovīs jīvo tīrthaṅkar thashe–e badhun kaī rīte nakkī thāy? sāt vāramān kayā vār pachhī kyo vār āvashe, ne
aṭhṭhāvīs nakṣhatramān