Atmadharma magazine - Ank 172
(Year 15 - Vir Nirvana Samvat 2484, A.D. 1958)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 4 of 25

background image
ātmadharma
varṣha pandaramun sampādak māh
aṅk chotho rāmajī māṇekachand doshī 2484
prabhutā
he jīv! siddhabhagavantone akhaṇḍapratāpavantī svatantratāthī
shobhit jevī prabhutā pragaṭī chhe tevī ja prabhutā tārā
ātmāmān chhe. tārā ātmānī svatantra prabhutānā pratāpane koī
khaṇḍit karī shake tem nathī. anādithī ten ja tārī prabhutāne
bhūlīne tenun khaṇḍan karyun chhe; have tārā ātmasvabhāvanī
prabhutāne pratītamān laīne tenun avalamban kar, tethī tārī
pāmaratā ṭaḷī jashe ne akhaṇḍ pratāpavāḷī prabhutāthī tāro
ātmā svatantrapaṇe shobhī ūṭhashe.
samyagdarshan thatān ja ātmāmān prabhutāno ansh pragaṭe chhe;
samyagdarshan vagaranā badhā jīvo, (shaktipaṇe prabhu hovā chhatān)
pāmar chhe. je jīv samyagdarshan vaḍe ātmānī prabhutāne oḷakhe
chhe te jīv alpakāḷamān ‘prabhu’ thaī jāy chhe; svatantratāthī
shobhit enī prabhutānā akhaṇḍ pratāpane koī toḍī shakatun
nathī. ātmānī prabhutānī pratītanun ā phaḷ chhe.
–sātamī shaktinā pravachanamānthī.
adhyātma–shravaṇano param utsāh ane vinay
“ahā, ātmāmān ja ānand chhe, ātmā siddha bhagavān jevo chhe”–āvā adhyātmanun shravaṇ karāvanārā sant
maḷavā anantakāḷe bahu durlabh chhe. āvā adhyātmanā shravaṇamān jīvane ghaṇo vinay ne ghaṇī pātratā joīe.
(ahīn paramabhaktipūrvak gadagadabhāve gurudev kahe chhe keḥ)
ahāhā! bhāvaliṅgī santamuni maḷe ne āvī adhyātmanī vāt sambhaḷāvatā hoy to, enā charaṇ pāse besīne..
are! enā paganān taḷīyān chāṭīne ā vāt sāmbhaḷīe.
vīr san. 2484 kāratak vad trīj
* * *