Atmadharma magazine - Ank 175
(Year 15 - Vir Nirvana Samvat 2484, A.D. 1958)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 3 of 25

background image
ānandane janma denārī mātā
gnānīnī vairāgya bhāvanā
ātmā gnānānandasvarūpe nitya chhe tenun jene bhān ane bhāvanā nathī, ne dehanā sanyogamān
ja ātmabuddhi karīne varte chhe evo agnānī jīv, bandūkanī goḷī āve tyān “hāy! hāy!
hamaṇān māro nāsh thaī jashe”–evā agnānathī tīvra bhay pāmīne mahāduḥkhī thāy chhe, tyāre,
nityagnānānand svarūpanī bhāvanā bhāvanār gnānī to nirbhay chhe ke mārā gnānānandasvarūpane
vindhavānī ke naṣhṭa karavānī tākāt, bandūkanī goḷīmān ke jagatanā koī padārthamān nathī.–ā rīte
gnānānandasvarūpanī bhāvanāpūrvak gnānīne samādhān varte chhe. kadāchit bhayane līdhe rāgadveṣh thaī
āve topaṇ gnānānandasvarūpanī bhāvanā khasīne to rāgadveṣh tene thatā ja nathī, tethī tenā
rāgadveṣhanun pramāṇ ghaṇun ja alpa hoy chhe. ane agnānī kadāchit rāṣhṭra vagerenā abhimānane
līdhe himmatapūrvak sāmī chhātīe bandūkanī goḷī jhīlato hoy topaṇ, nityagnānānandasvarūpanī
bhāvanā nahi hovāthī ne dehādi paradravyomān ātmabuddhi hovāthī, tenā abhiprāyamān rāgadveṣhanun
pramāṇ ghaṇun ja tīvra (anantānubandhī) chhe. ahā, bhāvanānun valaṇ kaī taraph jhūke chhe tenā upar
ādhār chhe. gnānīnī bhāvanānun valaṇ ātmasvabhāv taraph jhūke chhe, te bhāvanā ānandanī jananī
chhe ne bhavanī nāshak chhe. anitya, asharaṇ vagere bāre prakāranī vairāgyabhāvanāono jhūkāv to
nitya–sharaṇabhūt chidānandasvabhāv taraph ja hoy chhe. dehādi sanyogone anitya jāṇīne tenāthī
virakta thaīne, nityagnānānandasvabhāvamān vaḷavun–te ja kharun anityabhāvanānun tātparya chhe. ane
ā rīte svabhāv taraphanā jhūkāvapūrvak vairāgyabhāvanāonā chintanathī dharmātmāne ānand vadhato
jāy chhe, tethī bār vairāgyabhāvanāo ānandanī janetā chhe, ānandane janma denārī mātā chhe;
māṭe ānandanā abhilāṣhī jīvone vastusvarūpanā lakṣhapūrvak e bhāvanāo bhāvavā jevī chhe.
(– dvādashānuprekṣhānā pravachanomānthī)
(dharmātmā shrāvakanī dinacharyānun varṇan karatān sāgār–dharmāmr̥utamān
kahe chheḥ madharāte ekāek nindrā tūṭī jāy to shrāvake shun
karavun? ke samyakprakāre vairāgya bhāvanāonun chintan karavun.)
(ṭāīṭal peīj trījāthī sharū)
prīti nathī paṇ chaitanyanā verīno te ādar kare chhe; rāg pratye jene prīti chhe, tene chaitanya pratye krodh chhe.
dayādinā shubharāganā ek anshane paṇ jo ātmahitanun sādhan māne to te jīv chaitanyanā vītarāgasvabhāvanun apamān
kare chhe. saraḷ vītarāgī mokṣhamārgane badale, viparīt mārga māne (rāgane mokṣhamārga māne) to te anantī māyā chhe–
dharmanī āḍoḍāī chhe. ane rāgane hitarūp jāṇīne tene je rākhavā māṅge chhe tene anant lobh chhe. ātmānā
chidānandasvabhāvanun bhān thatān rāgamān ātmabuddhi chhūṭī jāy chhe, teno ādar chhūṭī jāy chhe, eṭale samyakbhān thatān ja
anantānubandhī krodh–mān–māyā–lobh chhūṭī jāy chhe. samyagdarshan vagaranā badhā sādhan thothān chhe. ek sekaṇḍanun
samyagdarshan anant janmamaraṇane chhedī nāṅkhe chhe. e samyagdarshan vagar anantakāḷathī bījān sādhano karyā, shubharāg karīne
anantavār svargamāny gayo. paṇ sansār–paribhramaṇathī teno chhūṭakāro na thayo; kem ke dharmanī vāstavik rīt teṇe jāṇī
nahi. māṭe pratham dharmanī vāstavik rīt shun chhe te jāṇavī joīe. bhagavān! tāro ātmā ja sarvagna thavāne lāyak chhe,
ek vār te vāt shraddhāmān to le, tene vishvāsamān to le; chaitanyano vishvās karatān alpakāḷamān bhavabhramaṇathī chhūṭīne
paramātmapad pragaṭī jashe. chaitanyano vishvās karīne param kalyāṇarūp evun samyagdarshan jeṇe pragaṭ karyun te jīvane potāmān
dharmano avatār thayo ne teṇe ja bhagavānanā janmakalyāṇakane paramārthe ūjavyo, te jineshvar bhagavānano nandan thayo.