Atmadharma magazine - Ank 244
(Year 21 - Vir Nirvana Samvat 2490, A.D. 1964)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 23 of 38

background image
māh: 2490 ātmadharma : 19:
dharmanā jignāsune dharmātmānā bahumāno bhāv
kevo hoy tenun sundar varṇan
dharmātmā sant–muni ke gr̥uhasthapaṇe rahelā dharmātmā samyagdraṣhṭi pratye dharmanā premī jīvane vinay
bahumānano bhāv kevo hoy, ne te dharmātmāonā antaramān chaitanyanī kevī oḷakhāṇ hoy, –tenā
lakṣhapūrvak dānādino kevo ullāsabhāv āve tenun sundar varṇan ekavār gurudeve karyun hatun ātmānun
pūrṇānand svarūp samajīne te jene prāpta karavun chhe evā jignāsune nimitta tarīke dharmanā dātār–ānandanā
dātār evā dharmātmā pratye bhaktibhāv āve chhe, dharmātmāne jotā ja tenā romeromamān pramod jāge chhe ke
ahā, ātmāne anubhavanārā ā dharmātmāone māṭe hun mārā tan–man–dhan arpaṇ karun te saphaḷ chhe.
sansāranā bhogopabhog pāchhaḷ lakṣhmī kharachāy te to pāpabandhanun kāraṇ chhe, ne dharmātmā dev–guru–dharmane
māṭe lakṣhmī vagere arpaṇ karavānī bhāvanāmān to potāno dharmaprem poṣhāy chhe.
chidānand sarva rāgathī rahit chhe, tene je sādhavā māge chhe tene rāganī mandatā to saheje thāyaj.
dharmātmā jīv chidānandatattvane sādhī rahyā chhe. temanī oḷakhāṇ paṇ jagatane durlabh chhe. jem koī
kushaḷ puruṣh nāṭakamān strīno veṣh dhāraṇ karīne evī cheṣhṭā kare ke jonārā jīvo tene kharekhar strī
samajīne vikārī thaī jatā hoy... parantu tyān nāṭak karanār pote to niḥshaṅk samaje chhe ke hun kāī strī
nathī, hun to puruṣh chhun, strīnā kapaḍān paheryā tethī kāī hun puruṣh maṭīne strī thaī gayo nathī; ane
sabhāmān paṇ je jāṇakār hoy te oḷakhī lye chhe ke ā strīveṣhamān dekhāy chhe te kharekhar strī nathī
paṇ puruṣh ja chhe. tem ā sansāranā nāṭakamān gnānī dharmātmā kadāchit strīnā khoḷīyāmān rahelā
hoy, tyān bāhyadraṣhṭithī jonārā mūḍh jīvo tenā ātmāne to oḷakhatā nathī ne ā dharmī jīv ām
bolyā, ne teṇe rāg karyo–em te dekhe chhe ne potāmān paṇ rāganun te dehādinī kriyānun kartr̥utva mānīne
te agnānīo pravarte chhe, parantu te gnānīdharmātmā pote to niḥshaṅk jāṇe chhe ke ame strī nathī, ame to
chidānandasvarūp ātmā chhīe... sharīranī kriyā to amārī nathī; ne rāganī kriyā to gnānamay chhe. je
jāṇakār hoy te to dharmātmāne āvā svarūpe oḷakhī lye chhe.
āvā dharmātmāne oḷakhatān tenā pratye dān, bhakti ne arpaṇatāno bhāv āvyā vinā
raheto nathī. parantu dharmātmā maḷavā ane tenī oḷakhāṇ thavī te ā jagatamān bahu durlabh chhe.