Atmadharma magazine - Ank 252
(Year 21 - Vir Nirvana Samvat 2490, A.D. 1964)
(simplified iso15919 transliteration).

< Previous Page   Next Page >

Download pdf file of magazine: http://samyakdarshan.org/Dcgf
Tiny url for this page: http://samyakdarshan.org/GJVOov

PDF/HTML Page 22 of 29

background image
āsoḥ 2490ḥ 19ḥ
tyārathī ja shuddhatānā baḷe nirjarā to satat thayā ja kare chhe. jeṭalī jeṭalī shuddhatā vadhatī
jāy chhe teṭalī teṭalī nirjarā thatī jāy chhe. antaramān temane samyagdarshanarūpī dīvaḍāvaḍe
mārganī prasiddhi thai gai chhe. āvā mārganī prasiddhi vagar, shubhabhāvavaḍe kharekhar samvar
ke nirjarā thāy nahi. chāritranī sāchī kriyā kai? ke shubhāshubh yogathī nivartīne
upayog nijasvarūpamān pravarte te ja chāritranī kriyā chhe, ne te ja nirjarā chhe, nirjarā
kaho, dharma kaho ke mokṣhamārga kaho, te rāganā abhāvarūp chhe. samyagdarshan gnānapūrvak jeṭalī
shuddhatā thai teṭalī mārganī prasiddhi chhe.
nirjarānun mukhya kāraṇ dhyān chhe...dhyān kaho ke ekāgratā kaho; konun dhyān ne
konāmān ekāgratā? potānā shuddhasvarūpane jāṇīne tenun dhyān ne temān ekāgratā, te
nirjarānun kāraṇ chhe. shuddha svarūpamān avichalit chaitanyapariṇati te dhyān chhe, ne te ja
mokṣhahetu chhe. āvun dhyān kone hoy? ke pratham to jeṇe sva–parane bhinna jāṇīne hey–
upādeyane oḷakhyā hoy, upādey evā nijasvarūpane svānubhavathī prāpta karyun hoy,
ane te nijasvarūpane ja sādhavāmān jenun man ramatun hoy, evo mumukṣhu guṇaguṇībhedathī
paṇ pār thaine abhed ātmapariṇatithī achalapaṇe nijasvarūpane sañchete chhe–anubhave
chhe, tene dhyān chhe; ane te jīv rāgādi chīkāsathī atyant rahit vartato thako, pūrve
bandhāyelī karmarajane kheravī nāṅkhe chhe; chaitanyanī shuddhatā vadhatān karmo kharī paḍe chhe. āvā
dhyānamān ashubh ne shubh banne pariṇāmano abhāv chhe. juo, shubharāganā abhāvarūp
dhyānane nirjarānun kāraṇ kahyun chhe. shubharāg te kharekhar nirjarānun nahi paṇ shubhāsravanun
kāraṇ chhe. pratham to ātmaprayojan sādhavānī jene dhūn jāgī hoy–tenī vāt chhe. hajī
tarat āvī ugra dhyānadashā bhale na pragaṭe paṇ āvun dhyān te nirjarānun kāraṇ chhe em
tenun svarūp barābar oḷakhe to samyak tattvanirṇay vaḍe mithyātvādinī to nirjarā
thaī jāy, ne samyaggnānarūp mārga prasiddha thāy. āvā samyagdarshan ane samyaggnān
pachhī chāritradashāmān utkr̥uṣhṭa nirjarānī vāt ahīn līdhī chhe. samyagdarshan pahelān to
mokṣhanā heturūp nirjarā hotī ja nathī. nirjarā samvarapūrvak ja hoy chhe; ane samvar
āsravanā nirodhavaḍe thāy chhe. anantasansāranā kāraṇarūp sauthī moṭo je āsrav
mithyātvano chhe teno nirodh samyagdarshan vaḍe ja thāy chhe. jeṇe mithyātvarūp mahān
āsravane rokyo nathī tene bījā avratādinā āsravo paṇ aṭake nahi, eṭale tene
samvar–nirjarā paṇ na thāy. tethī kahyun chhe keḥ jāher thāv ke mithyātva te ja āsrav chhe
ne samyaktva te samvar chhe. sansāranun mūḷ mithyātva chhe ne mokṣhanun mūḷ samyaktva chhe.