Atmadharma magazine - Ank 272
(Year 23 - Vir Nirvana Samvat 2492, A.D. 1966)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 27 of 65

background image
: 24 : ātmadharma : jeṭh : 2492
prashna:– sadguruno yog shaky na bane tyān sudhī shun karavun?
uttar:– supātra jīvane pratham to koī ne koī prakāre satpuruṣhano yog maḷī ja
jāy chhe. juone, bhogabhūmimān rahelā r̥uṣhabhadev vagerenā jīvone samyaktvanī pātratā
taiyār thaī tyān ṭheṭh videhakṣhetrathī ākāshamārge be vītarāgī munivaroe āvīne temane
pratibodhyā. (ek mās pachhī ātmadharmamān tame ā kathā vāñchasho.) āvā to ghaṇāy
udāharaṇo chhe. sadgurunī prāpti pachhī kāyam temanā yogamān rahevānun na banī shake to
temane potānā hr̥udayamān rākhīne, temaṇe pratibodhelā upadeshanun vairāgyapūrvak chintan karavun,
ātmahitanī puṣhṭi thāy evā vichār tathā vāñchan karavun, sādharmīno saṅg tattvacharchā
vagere karavun. sādharmīno saṅg e mukhya chhe.
bālavibhāgamān gurudevanā pravachanamānthī bāḷakone samajāy tevā lekho
āpavānun āpe suchavyun; to ātmadharmamān gurudevanā pravachanonun dohan apāy ja chhe,
ane te māṭe ja ‘ātmadharma’ chhe. anek prakāranā lekhomān bāḷakone samajāy tevā lekho
paṇ hoy chhe, te pasand karīne vāñchī levā. bākī to bāḷako sivāyanān bījā hajāro
vāñchako māṭenī sāmagrī paṇ āpavī joīe ne?
amadāvādathī nīlāben (sa. nan. 11) lakhe chhe ke–“amārī parīkṣhā pūrṇa thaī,
paṇ jīvanamān to dharmanī parīkṣhā ja kāmamān āvavānī chhe. atyārathī ja muktinī vāto
sāmbhaḷī hr̥udayamān kanīk khaḷabhaḷāṭ thaī jāy chhe.....rajāomān darshanapratignā, be sakhī, be
rājakumāro–vagere pustako vāñchyā; darshanapratignānī chopaḍī vāñchyā pachhī hun dararoj
jinendra bhagavānanā darshan–pūjan karun chhun ane game tevī kasoṭīmān paṇ darshan karavānun na
bhūlavun–evī pratignā men līdhī chhe.”
–dhārmik utsāhamān khub āgaḷ vadho evī shubhechchhā sāthe tamane dhanyavād!
nayanabāḷā (sa. nan. 11p) gaḍhaḍāthī pūchhe chhe–chār tīrtha kayā?
uttar:– muni, arjikā, shrāvak ne shrāvikā e chār tīrthan chhe; teo ratnatrayarūpī
tīrthamvaḍe sansārane taravāno udyam karī rahyā chhe tethī teo tīrthan chhe, pūjya chhe. (ā
chārane chaturvindh saṅgh paṇ kahevāy chhe.)
bharatachakravartī chha khaṇḍanā adhipati hatā, te chha khaṇḍ kayā? –tenī samajaṇ ā
aṅkamān jayashrīben khārānā prashnano je uttar apāyel chhe temānā chitro jovāthī
khyālamān āvashe.