Atmadharma magazine - Ank 272
(Year 23 - Vir Nirvana Samvat 2492, A.D. 1966)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 29 of 65

background image
: 26 : ātmadharma : jeṭh : 2492
ane vāramvār lalitāṅgadevanun smaraṇ karatī thakī te murchhit thaī gaī. paṇḍitā nāmanī
chatur dhāvamātāe tene sachet karīne murchhānun kāraṇ pūchhayun. shrīmatīe tene pūrvabhavano
badho vr̥uttānt kahyo; ane potānā pūrvabhav sambandhī ek chitrapaṭ banāvīne tene āpatān
kahyun ke he sakhī! ā chitranā gūḍh viṣhayone paṇ je oḷakhī kāḍhe tene tun mārā (pūrva
bhavanā) pati (–lalitāṅgadevano jīv) samajaje. dhāvamātā e chitra laīne vidāy thaī
ane jinamandiranī chitrashāḷāmān pradarshit karyun.....
have ā daramiyān shrīmatīnā pitā vajradantarājāne be vadhāmaṇī ek sāthe
prāpta thaī; ek to temanā pitā yashodhar munirājane kevaḷagnānanī prāpti thaī te; ane
bījī āyudhashāḷāmān chakraratna utpanna thayun te; dharmapremī vivekī mahārājāe pratham
kevaḷagnānanī pūjā karavāno nirṇay karyo. jagataguru yashodhar bhagavānanī mahāpūjā
karīne, vajradantarājāe temanā charaṇomān praṇām karyā ke tarat ja tene avadhignān prāpta
thayun. te yogya ja chhe, kemake vishuddha pariṇāmothī karavāmān āvelī bhakti phaḷībhūt kem na
thāy?–ane te shun shun phaḷ na āpe? te avadhignānathī rājāe jāṇī līdhun ke pūrvebhave hun
achyutasvargano īndra hato, ane ā mārī putrī shrīmatī lalitāṅgadevanī devī hatī.
yashodhar bhagavānanī pūjā karīne pāchhā āvyā bād rājā chakraratna laīne digvijay karavā
māṭe nīkaḷ‌yo. ane keṭalāk samayamān digvijay karīne potānī nagarīmān pravesh karyā.
nagaramān āvīne te chakravartīne potānī shokamagna putrī–shrīmatīne bolāvīne
kahyun: he putrī! tun shok na kar, ne maun chhoḍ; sāmbhaḷ! hun avadhignānadvārā tārā patino
badho vr̥uttānt kahun chhun. pūrvabhavano tāro pati (lalitāṅgadev) ā manuṣhyalokamān ja
avataryo chhe ne te āpaṇo najīkano sambandhī thāy chhe, tathā thoḍā ja vakhatamān te tāro
pati thashe. vaḷī sāmbhaḷ! pūrvebhave hun jyāre achyutendra hato tyāre be īndro mārī pāse
āvelā, tame banne (lalitāṅg ane svayamprabhā) paṇ temanī sāthe ja hatā, te īndroe
mane yugandharasvāmīnun charitra pūchhayun ke: “he dev! ame bannee yugandhar tīrthaṅkaranā
tīrthamān samyagdarshan prāpta karyun chhe, tethī temanun pūrun charitra jāṇavānī amane īchchhā
chhe māṭe te kaho” te vakhate men yugandhar tīrthaṅkaranā pūrva bhavonun charitra kahyun hatun; te
sāmbhaḷīne anek jīvo samyagdarshan pāmyā hatā, tathā tame banne paṇ atishay
dharmaprem pāmyā hatā. vaḷī tyān āpaṇe badhā devo svayambhūramaṇ samudra krīḍā karavā jatā
hatā. –e badhun paṇ tane yād hashe! shrīmatīe kahyun: hā pitājī; e badhun mārā hr̥udayamān
pratyakṣhanī jem ja pratibhāsīt thaī rahyun chhe, parantu lalitāṅg kyān utpanna thayā chhe –te
jāṇavāmāṭe mārun