Atmadharma magazine - Ank 272
(Year 23 - Vir Nirvana Samvat 2492, A.D. 1966)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 37 of 65

background image
: 32 : ātmadharma : jeṭh : 2492
suprasiddha ratnamay jinabimbo paṇ ā mandiramān birājamān chhe. ā rīte jinadev
ane jinavāṇī banne jyān birājī rahyā chhe evā ā mūḍabidri tīrthandhāmane
namaskār ho. e pāvan shrutanā janmadhām rājagr̥uhī–vipulāchal tīrthanne namaskār
ho. shrutadhar santoe e pāvan shrutano pravāh munione jyān āpyo te pavitra
gīranār–chandragūphāne namaskār ho....ane santoe e pāvanashrutane pustakāruḍh karīne
jyān shrutanī mahāpūjā karī te shrutadhām aṅkaleshvarane namaskār ho.
bhāvashrutadhārī sarve vītarāgī santone namaskār ho.
chandragūphā
san. 2014 nā māh sud dashamanā roj pū. shrī kahānaguru sāthe gīranār
tīrthanī yātrā karavā gayelā tyāre, gīranāragirino khoḷo khūndatā khūndatā,
dharasenasvāmīne paramabhaktithī yād karatā karatā, chandraguphā shodhīne temān jaī
pahoñchyā! ahā, e chandragūphānā dhīr–gambhīr–vairāgya bharelā upashānt drashyanī shī
vāt! jāṇe chārekor upashāntaras chhavāyel hoy ne tenī vachche beṭhā hoīe!
gūphānā bākorāmānthī jotān jāṇe ke vishvathī ātmānī atyant bhinnatā spaṣhṭa
dekhāy chhe.
āvī gūphāmān praveshatān ghaṇo harṣha thayo. ane temāny te gūphāmān
dharasenasvāmīnā ati prāchīn charaṇapādūkānān darshan thayā tyāre to jāṇe sākṣhāt
dharasenaprabhunā darshan jevā ja ānandabhakti ullasyā. ahīn ā gūphāmān ja
dharasenasvāmī rahetā hatā ne puṣhpadant–bhūtabalisvāmīne vītarāgī shrutanun
agādhagnān āpatā hatā. āpaṇe paṇ e pāvan shrut laīe evī sātishay
urmi e gūphāmān jāgatī hatī. ṣhaṭkhaṇḍāgam siddhāntanun ā janmadhām......mahābhāgye
jovā maḷ‌yun. (ā chandragūphāmān vītarāgī guruo vasyā tethī tene gurujīnī gūphā,
ne hālamān tenā vikr̥utarūp tarīke gorajīnī gūphā, kahevāy chhe.)
chandragūphāsthit santone ane temanā divyashrutane namaskār ho.