Atmadharma magazine - Ank 277
(Year 24 - Vir Nirvana Samvat 2493, A.D. 1967)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 22 of 46

background image
: 18 : ātmadharma : kāratak : 2493
pūrṇa karīne teo utkr̥uṣhṭa samādhirūp vītarāgabhāvane pāmyā; ne upashāntamoh nāmanā
11 mā guṇasthāne prāṇ chhoḍīne sarvārthasiddhimān ahamindra padane pāmyā.
[sarvārthasiddhimān 33 sāgaropamanā asaṅkhyātā varṣho sudhī īndriyaviṣhayo
vagaranun je sukh temaṇe bhogavyun tenun have varṇan karīne, tenā udāharaṇathī
ātmānā atīndriy sukhanun svarūp samajāvashe, ne bāhyaviṣhayo sukhanun kāraṇ nathī
em batāvashe.
]
lokanā agrabhāgarūp je siddhonun dhām tenāthī e sarvārthasiddhivimān mātra
bār yojan nīche chhe. ā sarvārthasiddhinā antim avatāramān birājamān āpaṇā
charitranāyak ahīnthī chyavīne āpaṇā bharatakṣhetranī ayodhyāpurīmān r̥uṣhabhadev
tīrthaṅkar tarīke avatarashe ne mokṣhamārga khullo mukīne jagatanā jīvonun
kalyāṇ karashe.
भ...ज...न
jīv tun bhramat sadīv akelā; saṅg–sāthī koī nahi terā... jīv!
apanā sukhaduḥkh āpahīn bhugate hoy kuṭumb na bhelā...
svārtha bhaye sab bichhur jāt hai vighaṭ jāt jyon melā... jīv!
rakṣhak koī na pūraṇ hai jab āyu–antakī velā...
phūṭat pāḷī bandhat nahīn jaise duddhar jalakā ḍhelā... jīv.
tan dhan joban vinashī jāt jyon īndrajālakā khelā...
‘bhāgachand’ īmi lakhi karī bhāī, ho satagurukā chelā... jīv tun.