PDF/HTML Page 1 of 53
single page version

PDF/HTML Page 2 of 53
single page version

tene tun ādaraṇīy jāṇ; e mahāsundar ne sukharūp chhe.
jagatano sarvotkr̥uṣhṭa rājā evā ātmāne tun svānubhavagamya
kar. tāro ātmarājā ja tane ānand denār chhe, bījun koī
tane ānand denār nathī. ātmāno ānand jeṇe anubhavyo
chhe te dharmātmānun chitta bīje kyāy ṭharatun nathī, pharīpharīne
ātmā taraph ja vaḷe chhe. ātmānun astitva jemān nathī,
ātmānun sukh jemān nathī, ātmānun jīvan jemān nathī,
evā paradravyomān dharmīnun chitta kem choṇṭe? ānandano samudra
PDF/HTML Page 3 of 53
single page version

tem ā jagatarūpī je moṭī dukān, te jaḍ–chetan samasta padārthothī bharelī chhe,
PDF/HTML Page 4 of 53
single page version

chhe. sādhak potānā gnānamān siddhabhagavantone sthāpīne (pratītamān
laīne) kahe chhe ke prabho! āvo...padhāro...mārā gnānanā āṅgaṇe
āp birājo.... sādhakapaṇānā mārā maṅgal utsavamān āpane hun
āmantraṇ āpun chhun. jem lagna vakhate sāthe moṭā māṇasone teḍī
jāy chhe–jethī vachche kāī vighna na āve. tem ahīn lagna eṭale
ātmānī laganī lagāḍīne, svarūpanī sandhipūrvak siddhapadane sādhatān
sādhatān sādhak potānī sāthe sākṣhī tarīke pañchaparameṣhṭhī bhagavantone
rākhe chhe...pañchaparameṣhṭhīne sāthe rākhīne apratihatapaṇe mokṣhalakṣhmīne
vare chhe. juo, ā pratiṣhṭhā–mahotsav chhe, temān maṅgaḷ tarīke ahīn
ātmāmān siddha prabhunī pratiṣhṭhā thāy chhe. he prabho! hun mārī
mokṣhalakṣhmīne sādhavā taiyār thayo chhun temān shuddhātmānī pratīt karīne,
gnānanī nirmaḷadashāmān āpane sāthe rākhun
PDF/HTML Page 5 of 53
single page version

siddhone oḷakhīne temano ādar karyo –te apūrva maṅgaḷ chhe.
PDF/HTML Page 6 of 53
single page version

PDF/HTML Page 7 of 53
single page version

PDF/HTML Page 8 of 53
single page version

rājāonī uchhāmaṇī to ek ghaḍīkamān thaī gaī ne vadhu ne vadhu māgaṇī paṇ chālu rahī.
rātre 100 rājāonī bhavya rājasabhā thaī hatī. pitājī vageree lagna māṭe
pārasakumārane kahyun paṇ vairāgī pārasakumāre āyu vagerenī alpatā jāṇīne teno
asvīkār karyo. bīje divase (māh sud 8) savāramān ayodhyānā rājadūt dvārā
ayodhyāpūrīnun ne tyān thayelā tīrthaṅkaronun varṇan sāmbhaḷatān prabhune jātismaraṇ sahit
vairāgya thayo ne munidashā levā taiyār thayā. laukāntik devoe āvīne stuti karī tathā
vairāgyane anumodan āpyun...ne īndro prabhuno dīkṣhāmahotsav karavā vanamān laī gayā.
dīkṣhāyātrā ghaṇī mahān hatī; chha sāt hajār bhakto prabhunī sāthe sāthe dīkṣhāvanamān jaī
rahyā hatā. “
dashānī bhāvanānun khūb gholan karyun...munidashāno āvo mahimā sāmbhaḷatān shrotājano
mugdha thaī jatā hatā. dīkṣhā pachhī munibhakti thaī hatī. dīkṣhānā ā vairāgya prasaṅge anek
bhāī–bahenoe brahmacharyapratignā aṅgīkār karī hatī; temān phattepur di. jain pāṭhashāḷānā
shikṣhikābahen lalitāben (u. va. 30) jeo bālabrahmachārī chhe–temaṇe paṇ ājīvan
brahmacharyapratignā līdhī hatī. rātre chitrodvārā pārshvanāthaprabhunā pūrvabhavonun digdarshan pt..
shrī nāthulālajīe karāvyun hatun. ver sāme kṣhamānun uttam udāharaṇ pārshvanāthaprabhunā
jīvanamān chhe, kṣhamāno mahān bodh e jīvan āpī rahyun chhe. anek bhav sudhī krodhapūrvak
upasarga karavā chhatān ante pārasaprabhunī paramakṣhamā pāse e kamaṭhanā krodhanī hār thāy chhe,
ne ghorātighor upadrav sāme paṇ aḍag ātmadhyānamān magna pārshvanāthaprabhu jyāre
kevaḷagnān pāme chhe tyāre kamaṭhano jīv (samvaradev) krodh chhoḍī pashchāttāpapūrvak prabhu pāse
kṣhamā māṅge chhe ne ante dharma pāme chhe–‘pārasanā saṅge e patharo paṇ suvarṇa banī jāy chhe.’
–pārasaprabhunā jīvananā kṣhamāprerak prasaṅgo dhairya, kṣhamā ne dharmadraḍhatā jagāḍatā hatā. –
āṭhadash hajār māṇasonī sabhā thatī hatī.
karyun. āhāradānanī khushālīmān ekakor ratnavr̥uṣhṭi thaī to bījīkor dānano varasād
PDF/HTML Page 9 of 53
single page version

bhaktithī aṅkanyāsanā mantrākṣhar lakhyā. lagabhag 2p jinabimbonī pratiṣhṭhā thaī. bapore
kevaḷagnānakalyāṇak tathā samavasaraṇanī rachanā vagere thayun. rātre bhakti–bhajan vagere
thayun.
yoganirodh karīne nirvāṇ pāme chhe, īndro nirvāṇakalyāṇakano utsav ujave chhe, tathā
yātriko sammedashikhar tīrthanī yātrā kare chhe–e badhā drashyo jotān ānand thato hato. ā
rīte pārshvaprabhunā jayakārapūrvak pañchakalyāṇak pūrṇa thayā. –te jagatane maṅgalarūp ho.
hatun. vīs hajār uparānt māṇasonī bhīḍ chārekor ubharātī hatī; himmatanagaranī
janatāno moṭo bhāg prabhupratiṣhṭhāno utsav jovā umaṭyo hato. maṅgalapratiṣhṭhānī maṅgal
ghaḍī āvī, gurudeve suhaste maṅgalasvastik karyā ne pachhī atyant bhaktipūrvak prabhucharaṇane
hasta lagāvīne pratiṣhṭhāno prārambh karyo. hajāro bhaktonā harṣhanādathī mandir gūñjī ūṭhayun,
maṅgal vājān vāgavā māṇḍyān, helikopṭare puṣhpavr̥uṣhṭi karīne ākāsh gajāvī mūkyun.
lagabhag be kalāk sudhī ākāshamānthī jinamandir upar puṣhpavr̥uṣhṭi thaī, judā judā
bhaktajano helikopṭaramān besīne puṣhpavr̥uṣhṭi karatā hatā–e drashya dekhīne vātāvaraṇ
utsāhamay banī jatun hatun. temāny jyāre pū. benashrī champāben ane pū. ben shāntāben
e banne pavitra bahenoe helikopṭaramān besīne ākāshamānthī jinamandir upar puṣhpavr̥uṣhṭi
karī...tyāre to prabhunā kalyāṇak prasaṅganī ratnavr̥uṣhṭinān drashyo tājā thatā hoy–em
bhakto ānandit thatā hatā. vīsathī pachīs hajār jeṭalā māṇasonā atyant
ullāsabharyā vātāvaraṇ vachche jinendra bhagavantonī pratiṣhṭhā thaī. mūḷanāyak bhagavān
mahāvīr prabhunī pratiṣhṭhā jhīñjhavānā bhāīshrī popaṭalāl hāthīchand tathā jāmbuḍīnā
bhāīshrī līlāchand padamashīe (rūā. pa3pa01 mān uchhāmaṇī laīne) karī hatī. bājumān
shrī chandraprabh bhagavānanī pratiṣhṭhā (rūā. 18pa01 mān uchhāmaṇī laīne) nanānapuranā
bhāīshrī somachand hemachande karī hatī; padmaprabhunī pratiṣhṭhā (rūā. 18pa01 mān uchhāmaṇī
laīne) nanānapuranā bhāīshrī chhabālāl nemachande karī hatī. ane uparanā
PDF/HTML Page 10 of 53
single page version

uchhāmaṇī laīne) talodanā bhāīshrī kodaralāl hāthīchande karī hatī. ā uparānt bījā
bhagavantonī tem ja jinavāṇī mātānī ane mandiranā kalash–dhvajanī uchhāmaṇī paṇ
bījā bhāīoe ghaṇā utsāhapūrvak līdhī hatī. ām ghaṇā ja utsāhapūrvak saue
pratiṣhṭhāmān bhāg līdho hato. jinabimbapratiṣhṭhā pachhī jinamandir upar savāpāñch phūṭ
jeṭalo unnat sonerī kaḷash tathā dhvaj chaḍhāvavāmān āvyā...ne kaḷash–dhvajathī bhavya
jinamandir khūb ja shobhī ūṭhyun. ā badhī vidhi daramiyān jinamandiranā shikharanī
ekadam najīk āvīne helikopṭar–vimān ākāshamānthī puṣhpavr̥uṣhṭi karyā ja karatun hatun...ne
bhakto ānandathī e puṣhpone jhīlavā prayatna karatā hatā.
karyun. paṇḍitajīe pharīne paṇ kahyun ke jo jinakā mat hai vohī kānajīkā mat hai, digambar
jainadharmakī āpake dvārā mahān prabhāvanā hūī hai aur ho rahī hai. tyārabād utsavanī
pūrṇatānā upalakṣhamān bhagavān jinendradevanī bhavya rathayātrā nīkaḷī hatī, ghaṇā
ullāsapūrvak ākhī nagarīmān rathayātrā pharī hatī, ne pārasaprabhunā rathanā sārathī tarīke
pū. shrī kahānaguru shobhatā hatā. rathayātrānī shobhā jovā ākhun nagar umaṭyun hatun. rātre
jinamandiramān bhakti thaī hatī.
āsapāsanā ghaṇā mumukṣhu bhāīono khūb ja umaṅgabharyo sāth ne sahakār maḷyo hato.
deshabharamānthī dashahajār uparānt bhaktajanoe āvīne utsavane shobhāvyo hato.
phattepuranā bhāīshrī bābubhāīe paṇ harek prakāranī vyavasthāmān doravaṇī āpīne saunā
utsāhamān baḷ pūryun hatun.
prasthān karyun... vachche omakāranadī āvī. sonagaḍh jem jem najīk āvatun gayun tem
tem shānt hr̥udayormio jāgavā lāgī....chār vāge sonagaḍh āvyā...gurudeve
PDF/HTML Page 11 of 53
single page version

are, ab to samajh le tūn, chalā sansār jātā hai
ratan ātam ko mūrakh kāñch badale kyon bikātā hai?
PDF/HTML Page 12 of 53
single page version

PDF/HTML Page 13 of 53
single page version

PDF/HTML Page 14 of 53
single page version

adbhut ‘ātmavaibhav’ dekhāḍyo chhe, teno thoḍok namūno jignāsuone
jarūr gamashe. (ātmavaibhav pustak dhīme dhīme chhapāī rahyun chhe.
lakṣhmaṇanī mūrchhā dūr thavā lāgī; tem shalyarahit evī vi–shalyā gnānapariṇati jyān
pragaṭī tyān badhā guṇomānthī mithyāpaṇānī mūrchhā ūtarī gaī ne badhā guṇo svashaktinī
sambhāḷ karatā jāgyā. vishalyā pūrvabhavamān chakravartīnī putrī hatī; ekavār jaṅgalamān
ajagar tene gaḷī gayo; tenun aḍadhun sharīr ajagaranā mukhamān ne aḍadhun bahār hatun.
ajagaranā moḍhāmānthī tene chhoḍāvavā chakravartīe dhanuṣhyabāṇ taiyār karyā, paṇ
vishalyānā jīve tene aṭakāvatān kahyun–pitājī! hun to have bachavānī nathī, mārā khātar
ajagarane na mārasho. ā prakāranā shubh pariṇāmanā phaḷamān te vishalyāne evī r̥uddhi
hatī ke tenā snānanā jaḷanā chhaṇṭakāvathī game tevun viṣh ke mūrchhā ūtarī jāy. ā
vishalyā te lakṣhmaṇanī patnī thanār hatī. jyāre rājā rāvaṇ sāthenā yuddhamān rāvaṇanī
shaktinā prahār vaḍe lakṣhmaṇ mūrchhit thaīne ḍhaḷī paḍyā ne chārekor hā–hākār thaī gayo;
rāmachandra paṇ hatāsh thaī gayā; hanumān vagere moṭāmoṭā vidyādhar rājakumāro paṇ beṭhā
hatā. jo savār sudhīmān āno upāy na maḷe to lakṣhmaṇanā jīvavānī āshā na hatī.
ante koīe upāy batāvyo ke jo ‘vishalyādevī’ nā snānanun jaḷ chhāṇṭavāmān āve to
lakṣhmaṇ bachī jāy. pachhī to tarat ja vishalyāne teḍāvī; te najīk āvatāmvent lakṣhmaṇane
lāgelī rāvaṇanī shakti bhāgī, ne lakṣhmaṇajī potānī shakti sahit jāgyā. tem
chaitanyalakṣhaṇī lakṣhmaṇ evo ā ātmā, te anādithī nijashaktine bhūlīne
mohashaktithī bebhān banyo chhe, paṇ jyān shalyathī virahit evī niḥshalya–niḥshaṅk
shraddhārūpī samyaktvashakti jāgī tyān mohashaktio bhāgī, ne chaitanyalakṣhī bhagavān
ātmā potānī anant
PDF/HTML Page 15 of 53
single page version

have tenun samyakpariṇaman thatān phaḷ āvyun. eṭale nirmaḷ paryāy
PDF/HTML Page 16 of 53
single page version

ja ā dīkṣhāprasaṅg banyo hato.
āro najīk āvato hato tethī) kalpavr̥ukṣho sukāvā māṇḍyā, temanī shakti ghaṭī gaī,
vagar vāvye je anāj ūgatā te paṇ durlabh thaī gayā ne prajāmān rog vagere thavā
lāgyā; tethī bhayabhīt thaīne jīvavānī āshāthī prajājano nābhirājā pāse āvyā.
ane nābhirājāe temane bhagavān r̥uṣhabhadev pāse mokalyā.
garamīnā anek upadrav thavā lāgyā; to ā upadravathī amārī rakṣhā thāy ne amārī
ājīvikā chāle evo upadesh āpo, ne amārā par prasanna thāo.
bhogabhūmino kāḷ pūro thaīne karmabhūmi sharū thaī chhe. tethī asi–masi–kr̥uṣhi (arthāt
rakṣhaṇ–vepār–khetī –lekhan) vagere kāryonī tathā judā judā gām–ghar vagerenī jevī
rachanā pūrva ane pashchim videhakṣhetramān varte chhe tevī ahīn pravartāvavī yogya chhe–jethī
lokonun rakṣhaṇ ane ājīvikā sukhapūrvak thāy.
PDF/HTML Page 17 of 53
single page version

karīne ayodhyāpurīnī vachamān moṭā jinamandiranī rachanā karī, tathā chāre dishāmān paṇ
ekek jinamandiranī rachanā karī. pachhī sukoshal, avantī, vatsa, pañchāl, mālav, ramyak,
kuru, kāshī, kaliṅg, aṅg, baṅg, kāshmīr, kachchha, saurāṣhṭra, mahārāṣhṭra, vidarbha, kurujāṅgal,
koṅkaṇ, vanavās, āndhra, karṇāṭ, kaushal, keral, shūrasen, videh, sindhu, gāndhār, kamboj,
kekay vagere anek deshonī tathā gām–nagaranī rachanā karī. vijayārdhaparvatathī māṇḍīne
dakṣhiṇ chheḍāmān lavaṇasamudra sudhīnā te deshomān prajājanone vasāvīne rājavyavasthā karī.
īndre pur–nagaranī rachanā karī tethī ‘purandar’ evun tenun nām sārthak thayun.
ā rīte bhagavāne chha–karmanā upadeshavaḍe karmayugano prārambh karyo tethī teo ‘kr̥utayug’
athavā ‘yugakartā’ kahevāyā, ne teo ja sr̥uṣhṭinā brahmā kahevāyā. e sivāy bījun koī
brahmā ke sr̥uṣhṭikartā nathī. ā badhī rachanā aṣhāḍ vad ekamanā divase thaī. ā rachanā
vaḍe prajānun pālan karyun tethī bhagavān ‘prajāpati’ kahevāyā. prajā sukhathī rahevā lāgī.
shobhā adbhut hatī. ratnonī raṅgoḷīthī shobhatā shreṣhṭha ānand–maṇḍapamān, tīrthonā pavitra
jaḷathī bharelā suvarṇakaḷashavaḍe bhagavānano abhiṣhek karyo. himavat parvat parathī gaṅgā
ane sindhu nadīnā jaḷanī dhārā paḍatī hatī tene vachchethī ja, (jamīn par paḍyā
pahelān) jhīlīne tenāvaḍe abhiṣhek thayo hato. shrī–hrī vagere devīo paṇ padma vagere
sarovaramānthī pavitra pāṇī lāvī hatī; lavaṇasamudranun shreṣhṭha jaḷ temaj nandīshvaradvīpanī
nandottarā vagere vāvaḍīnun, kṣhīrasamudranun, nandīshvarasamudranun, ne asaṅkhya yojan dūr evā
svayambhūramaṇasamudranun paṇ jaḷ sonānā divyakaḷashomān bharī bharīne devo lāvyā hatā, ne
tenāvaḍe jagataguru bhagavān r̥uṣhabhadevano abhiṣhek karyo hato. bhagavānanun sharīr to
svayam pavitra hatun; eṭale te jaḷavaḍe bhagavānanun sharīr pavitra
PDF/HTML Page 18 of 53
single page version

r̥uṣhabhadev badhā rājāomān sauthī shreṣhṭha rājā chhe em svīkārīne nābhirājā vagere moṭā
moṭā rājāoe ek sāthe abhiṣhek karyo, temaj ayodhyānā prajājanoe paṇ
sarayūnadīnun jaḷ bharīne bhagavānanā charaṇono abhiṣhek karyo. bharatakṣhetranā
vyantaradevonā īndroe (māgadhadev vageree) paṇ ‘ā bhagavān amārā deshanā svāmī
chhe’ em samajīne prītithī abhiṣhek karyo; abhiṣhek pachhī svargalokathī lāvelā
vastrābhūṣhaṇ paherāvyā, ane nābhirājāe potānā mastak parano mahāmugaṭ utārīne
bhagavānanā mastake paherāvyo; ne īndre ‘ānand’ nāmanā nāṭakavaḍe potāno ānand
vyakta karyo.
(eṭale ke navīn vastunī prāpti tathā maḷelī vastunun rakṣhaṇ–tenī) vyavasthā karī; ne
‘hā! mā! tathā dhik’ evā daṇḍanī vyavasthā karī. tathā hari (harivansh) akampan
(nāthavansh) kāshyap (ugravansh) ane somaprabh (kuruvansh)–e chār kṣhatriyone
mahāmāṇḍalik rājā banāvyā, ne, temanī nīche bījā chār hajār rājāo hatā. bhagavāne
potānā putrone paṇ yathāyogya mahel, savārī vagere sampatti āpī. te vakhate bhagavāne
lokone sheraḍīnārasano (īkṣhu–rasano) saṅgrah karavānun kahyun tethī teo īkṣhvāku kahevāyā.
mokalato hato.–ā sansāramān puṇyathī shun prāpta nathī thatun? puṇya vagar sukhasāmagrī
maḷatī nathī. dān, sanyam, kṣhamā, santoṣh vagere shubh cheṣhṭāvaḍe puṇyanī prāpti thāy chhe.
sansāramān tīrthaṅkarapad sudhīnā uttam padanī prāpti puṇya vaḍe ja thāy chhe. he paṇḍitajano!
shreṣhṭha sukhanī prāpti arthe tame dharmanun sevan karo. vāstavik sukhanī prāpti thavī te dharmanun
ja phaḷ chhe. he subuddhimān! tame sukh chāhatā ho to shreṣhṭha munione bhaktithī dān do,
tīrthaṅkarone namaskār karīne temanī pūjā karo, shīl–vratonun pālan karo ane parvanā
divasomān upavāsādi karo, shāstrasvādhyāy karo...sādharmīnī sevā karo.
PDF/HTML Page 19 of 53
single page version

evā bhagavān r̥uṣhabhadeve ayodhyānā rājasinhāsan upar ārūḍh thaīne samudraparyanta
samasta pr̥ithvīnun rājya karyunr.
māṭe nr̥itya prārambh karyun. apsarāonun adbhut nr̥itya bhagavān nīhāḷī rahyā hatā.
gayā; have ā rājya ane bhogomānthī bhagavān kyā prakāre virakta thāy! ām
vichārīne te nr̥ityakāromān teṇe nīlāñjanā nāmanī ek evī devīne nīyukta karī ke jenun
āyuṣhya thoḍī kṣhaṇomān ja pūrun thavānun hatun. te nīlāñjanā devī hāv–bhāvasahit phūdaraḍī
nr̥itya karī rahī hatī, nr̥itya karatān karatān ja tenun āyuṣhya pūrun thatān kṣhaṇabharamān te adrashya
thaī gaī. vījaḷīnā jhabakārānī māphak te devī adrashya thatān, raṅgamān bhaṅg na thāy te
māṭe tarat ja īndre enā jevī ja bījī devīne nr̥ityamān goṭhavī dīdhī.–parantu divya
gnānavant bhagavān te jāṇī gayā, ne sansāranī āvī adhruvatā dekhīne tatkṣhaṇ ja bhav–
tan–bhogathī atyant virakta thayā ne vairāgyanī bār bhāvanāo chintavavā lāgyā.
kharekhar to mane pratibodh pamāḍavā māṭe ja te buddhimāne yukti karī chhe. ā
nīlāñjanādevīnā divya sharīranī jem jagatanā badhā padārtho kṣhaṇabhaṅgur chhe, enāthī have
māre shun prayojan chhe? e bhogopabhog to bhārarūp chhe. āvā asār sansārane ane
kṣhaṇik rājabhogane dhikkār ho. ā rājabhogane khātar māro avatār nathī, parantu
ātmānī pūrṇatāne sādhīne tīrthaṅkar thavā māro avatār chhe.
PDF/HTML Page 20 of 53
single page version

ke muktinī sakhī ja āvī pahoñchī. mokṣhamān ja jemanun chitta lāgelun chhe evā te
bhagavānane ākhun jagat shūnya jevun asār lāgatun hatun. bhagavānanā antaḥkaraṇanī
samasta cheṣhṭāo uparathī īndre avadhignānavaḍe jāṇī līdhun ke bhagavān have sansārathī
virakta thaī gayā chhe ne munidashā māṭe tatpar thayā chhe.
pūrvabhavamān sampūrṇa shrutagnānanā abhyāsī (shrutakevaḷī) hoy chhe, ghaṇā shānta ne sarva
devomān uttam hoy chhe, tathā ekāvatārī hoy chhe, lokano ant pāmyā hovāthī athavā
brahmalokanā antamān rahetā hovāthī teo lokāntik kahevāy chhe. muktisarovaranā kināre
rahelā te devo svarganā hans jevā chhe. temaṇe āvīne kalpavr̥ukṣhanān phūlovaḍe bhagavānanā
charaṇomān puṣhpāñjali chaḍhāvī ne stuti karī ke he bhagavān! mohashatrune jītavā māṭe āp
udyamī thayā chho te em sūchave chhe ke bhavyajīvo pratye bhāīpaṇānun kārya karavāno āpe
vichār karyo chhe. arthāt bhāīnī jem bhavya jīvonī sahāyatā karavāno āpe vichār
karyo chhe. he jyotisvarūp dev! ame āpane samasta uttam kāryonā kāraṇ samajīe
chhīe. prabho, kevaḷagnānanā prakāshavaḍe āp agnānamān ḍubelā sansārano uddhār karasho.
āpe dekhāḍelā dharmatīrthane pāmīne bhavyajīvo ā dustar sansārasamudrane ramatamātramān
tarī jashe. āpanī vāṇī bhavyajīvonā manane praphullit karashe. prabho! āp dharmatīrthanā
nāyak chho. moharūpī kīchaḍamān phasāyelā ā jagatane dharmarūpī hāthano sahāro daīne āp
shīghra uddhār karasho. prabho! āp svayambhū chho, mokṣhano mārga āpe svayam jāṇī līdho chhe
ne amane badhāne paṇ āp te muktimārgano upadesh desho. prabho! ame to āpane
preraṇā karanārā koṇ? ā to mātra amāro niyog chhe. ā bhavyachātako meghanī māphak
āpanā dharmāmr̥utanī rāh jue chhe. prabho! atyārano kāḷ āpanā dharmarūpī amr̥utane
utpanna karavā māṭe yogya chhe, māṭe he vidhātā! dharmanī sr̥uṣhṭi karo. prabho! anekavār
bhogavāī chukelā bhogone have āp chhoḍo. pharīpharīne game teṭalī vār bhogavavā chhatān
e bhogonā svādamān kāī navīnatā āvī jatī nathī; māṭe te bhogane chhoḍīne mokṣhane
māṭe ūṭho ne udyamavaḍe mohashatrune jīto.