: 20 : ātmadharma : mahā : ra494
(47) je jīv sarvasaṅgathī rahit thaīne potānā ātmāne ātmādvārā dhyāve chhe te alpakāḷamān
sarvaduḥkhathī chhūṭakāro pāme chhe.
(48) je bhayānak sansārarūpī mahā samudramānthī nīkaḷavā īchchhe chhe te ā pramāṇe jāṇīne
shuddhātmānun dhyān kare chhe.
(49) pratikramaṇ, pratisaraṇ, pratiharaṇ, dhāraṇā, nivr̥utti, nindan, garhaṇ ane shuddhi–e
badhāyanī prāpti nijātmabhāvanā vaḍe thāy chhe.
(pa0) darshanamohagranthine naṣhṭa karīne je shramaṇ rāg–dveṣhano kṣhay karato thako sukh–duḥkhamān
samabhāvī thāy chhe te akṣhay sukhane prāpta kare chhe.
(pa1) deh ane dhanamān ā hun ane ‘ā mārun’ evā mamatvane je chhoḍato nathī te mūrkha–agnānī
jīv–duṣhṭa–aṣhṭa karmothī bandhāy chhe.
(par) puṇyathī vibhav, vibhavathī mad, madathī matimoh, ane matimohathī pāp thāy chhe;– māṭe
puṇyane paṇ chhoḍavā joīe.
(pa3) je paramārthathī bāhya chhe te jīv sansāragamananā ane mokṣhanā hetune nahi jāṇato thako
agnānathī puṇyanī īchchhā kare chhe.
(pa4) puṇya ane pāpamān koī bhed nathī–ām je nathī mānato te mohathī yukta thayo thako ghor
ane apār sansāramān bhame chhe.
(pap) mithyātva, agnān, pāp ane puṇya, –temano traṇe prakāre tyāg karīne yogīoe
nishchayathī shuddhaātmānun dhyān karavun joīe.
(pa6) jīv pariṇāmasvabhāvarūp chhe, te jyāre shubh athavā ashubh pariṇāmarūpe pariṇame chhe
tyāre shubh athavā ashubh thāy chhe, ane jyāre shuddhapariṇāmarūpe pariṇame chhe tyāre shuddha
thāy chhe.
(pa7) dharmarūpe pariṇamelo ātmā jo shuddhaupayogayukta hoy to nirvāṇasukhane pāme chhe, ane jo
shubhopayogathī yukta hoy to svargasukhane pāme chhe.
(pa8) ashubhodayathī ātmā kumanuṣhya, tiryañch athavā nārakī thaīne sadā hajāro duḥkhothī pīḍīt
thayo thako sansāramān atyant bhame chhe.
(pa9) shuddhopayogathī prasiddha evā arihanto tathā siddhone atishay, ātmāthī ja samutpanna,
viṣhayātīt, anupam, anant ane vichchhedarahit sukh hoy chhe.
(60) rāgādi saṅgathī mukta evā muni, anek bhavomān sañchit karelā karmarūpī indhanasamūhane
shukladhyān nāmanā dhyānavaḍe shīghra bhasma kare chhe.