Atmadharma magazine - Ank 299
(Year 25 - Vir Nirvana Samvat 2494, A.D. 1968)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 29 of 41

background image
: 26 : ātmadharma : bhādaravo : 2494
juo, ā vītarāganān vachano! amr̥utasvarūp param shānt ātmāno anubhav
karāvanārān vachanone paṇ ‘amr̥ut’ kahyān chhe–
vachanāmr̥ut vītarāganān... param shāntarasamūḷ.
bhāī, tun tārā chaitanyasvabhāvane sparsha eṭale tene anubhavamān le. enā anubhav
vagaranun jāṇapaṇun e to badhā vikalpo chhe. svadhyeyane je chūkyo tene sādhakapaṇun kevun ?
samyagdraṣhṭi–sādhakanā dhyeyamān nirantar rāt–din akhaṇḍ dhārāpaṇe potāno shuddhaātmā ja
birāje chhe; enā sivāy bījānī adhikatā kadī bhāsatī nathī. tene syādvādamān kushaḷatā
chhe eṭale ke dravya–paryāyarūp vastunā anubhavamān tene kushaḷatā chhe; matishrutagnān ne
antarmukh karīne ātmāne pratyakṣharūp karyo chhe; vikārathī judo, upar tarato ātmā
anubhavamān līdho chhe. rāgane te kṣhaṇamātra nathī bhāvato, shuddhaātmāne satat nirantar
bhāve chhe....jeṇe āvun svarūp jāṇyun chhe–anubhavyun chhe tene ja mokṣhamārga chhe.
thoḍā shabdomān moṭā bhāvo bharyā chhe....ahā, santoe anubhavanā mārga khullā
mukyā chhe....gurudev sant–munio pratyenī bhaktithī vāramvār kahe chhe ke ‘aho! santoe
mārag sahelā karī dīdhā chhe!’ ane ‘amr̥ut varasyā chhe pañcham kāḷamān....amr̥ut varasyā
chhe tārā ātmāmān.’ (gurudevanā āvā hitaprerak udgāro sāmbhaḷatān shrotājanonān haiḍān
harṣhavibhor banīne nāchī ūṭhe chhe.)
bhāī, mokṣhamārganun sādhan tārāmān bharyun chhe. nitya–pariṇāmī vastu chhe, dravyapaṇe
nitya chhe ne paryāyarūpe pariṇāmī chhe. āvī dravyarūp–paryāyarūp vastuno anubhav
karavāmān dharmī jīvo kushaḷ chhe. ane āvo anubhav karatān rāgādi ashuddhapariṇati chhūṭī
jāy chhe, ashuddhatā rahit evī vītarāgī shuddhapariṇati vagar shuddhavastuno anubhav thāy
nahīn; samyagdraṣhṭine chothā guṇasthāne anubhūtinī je shuddhaparyāy chhe te paṇ vītarāg chhe,
rāg vagaranī chhe. rāgavaḍe kāī shuddhaātmānī anubhūti na thāy. ek shuddhaātmāne jeṇe
jāṇyo teṇe sarva jāṇyun; arihantone ane siddhone teeṇe oḷakhyā, munine ane gnānīne
teṇe kharekharā oḷakhyā. kemake gnānī–muni ne kevaḷī te badhāy paṇ āvā shuddhaātmānā
anubhavasvarūp chhe; pote evo anubhav karīne temanī nātamān bhaḷ‌yo tyāre temanī kharī
oḷakhāṇ thaī...te sādhak thayo. ne gnānamān ja pūrṇa ekāgratā vaḍe te alpakāḷamān
kevaḷagnānarūp sādhyadashāne pāmashe. ā rīte sādhak ane sādhya banne bhāvo gnānasvarūp
ātmānā anubhavanī bhūmikāmān ja samāy chhe. shuddhajīvanā svarūpano anubhav
mokṣhamārga chhe.