Atmadharma magazine - Ank 299
(Year 25 - Vir Nirvana Samvat 2494, A.D. 1968)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 34 of 41

background image
: bhādaravo : 2494 ātmadharma : 31 :
bījā gāmonī māhitī have pachhī pragaṭ thashe; ane darek gāmanā sabhyonun līsṭa
te te gāmanā pratinidhi upar mokalī āpashun.
navā sabhyonān nām āgāmī aṅkamān āpīshun.
sabhya thavā māṭe tamārun nām–saranāmun–gām, umar–abhyās ne janmadivas ek
posṭakārḍamān lakhīne, [ātmadharma bālavibhāg, sonagaḍh : saurāṣhṭra] e saranāme
mokalī āpo.
gurudev kahe chhe :
‘bhāī! tāre ghaṇun kām karavānun chhe’
bhāī, manuṣhyapaṇānā thoḍākāḷamān ātmānun tāre ghaṇun
kām karavānun chhe. amulya ratna karatāny vadhāre kimmatī kṣhaṇo
chālī jāy chhe.
shuddha jīvasvarūpano anubhav mokṣhamārga chhe,
shuddhasvarūpanā anubhav vinā je koī kriyā chhe te sarva
mokṣhamārgathī shūnya chhe. anubhavadashāmān ashuddhatāno abhāv
thaīne ānandanun vedan chhe; anubhavagnān sāthe ānandanī
asti ne rāganī nāsti chhe, āvī dashā vagar mokṣhamārga
hoto nathī. dharmātmāo anubhavadashārūp gnān, ne
ashuddhatānā abhāvarūp kriyā–evī gnān–kriyānī maitrī
sahit shobhe chhe.
ānandanī prāpti ne duḥkhano abhāv–te ek ja
bhūmikāmān samāy chhe. dharmīne evī bhūmikānā anubhavavaḍe
chaitanyamay suprabhāt khīle chhe.
bhāī! ā manuṣhyapaṇun pāmīne tane ātmā maḷ‌yo ke
nahīn bahāranā sanyog maḷ‌yā temān to kāī hit nathī,
andaranī anubhavadashāmān shuddha ātmānī prāpti kar.