Atmadharma magazine - Ank 306
(Year 26 - Vir Nirvana Samvat 2495, A.D. 1969)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 13 of 44

background image
: chaitra : 249p ātmadharma : 11 :
deh–antake samayamen tumako na bhūl jāun
das varṣha pahelān sonagaḍhamān akalaṅk–nikalaṅkanun dhārmik nāṭak
vidyārthīoe bhajavyun hatun. temān akalaṅk ane nikalaṅk jyāre jelamān hatā
ane jīvanano paṇ sandeh hato, tyāre banne bhāīo bhāvanā bhāve chhe ke–
dinarāt mere svāmī.....main bhāvanā ye bhāvun;
deh ant ke samayameen....tumako na bhūl jāun....... dinarāta0
shatru agar ko hove santuṣhṭa unako karadun;
samatākā bhāv dharake sabase kṣhamā karāun..... dinarāta0
tyāgun ahār pānī auṣhadhe vichār avasar,
tuṭe niyam na koī draḍhatā hadayamen dhārun.... dinarāta0
jāge nahi kaṣhāyen nahi vedanā satāve;
tumase hī lo lagī ho, durdhyānako haṭāun..... dinarāta0
ātmasvarūpakā chintan ārādhanā vichārun;
arahant–siddha–sādhu raṭanā yahī lagāun..... dinarāta0
dharmātamā nikaṭ ho charachā dharam sunāve,
vo sāvadhān rakakhen gāphal na hone deve..... dinarāta0
jīnekī ho na vāñchhā maranekī ho na khvāhish
parivār mitra janasen men mohako bhagāun..... dinarāta0
bhogyā jo bhog pahale unakā na hove sumaran
main rājasampadā yā pad īndrakā na chāhun..... dinarāta0
samyaktva kā ho pālan ho antamen samādhi,
shivarām prārthanā yah jīvan saphal banāun..... dinarāta0
(e akalaṅk ane nikalaṅkanā pātra bhajavanārā dhīrendra ane
vinod banne yuvān bhāīo āje to divaṅgat thaī gayā chhe.....)