Atmadharma magazine - Ank 313
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 3 of 49

background image
gurukahān darasāvatā
jinashāsanano marma
jo chāho nijasukhane
to samajo ātam–dharma
26 varṣha pūrā karīne āj āpaṇun ātmadharma 27 mā varṣhamān pravesh
karī rahyun chhe;–pū. shrī kahānagurunī charaṇasevāmān mane paṇ eṭalā ja varṣha thayā.
mātra 26 varṣhathī nahi paṇ jāṇe keṭalāy yug–yugathī gurudevanī sāthe
hoīe–evī urmio gurudev pratye vedāy chhe. hr̥udayamān gurudev evā jaḍāī
gayā chhe ke, te ekamekapaṇāmān vachche upakār mānavā jeṭalun be–paṇun ūbhun karavun
paṇ jāṇe ke pālavatun nathī. jemaṇe ātmā lakṣhagat karāvyo evā gurudev
pratye, āpaṇe upakāralāgaṇīthī paṇ visheṣh kanīk karavānun chhe–ke jethī
gurushiṣhyanun dvaitapaṇun na rahe.
bandhuo, ā kāḷe jainadharmanun rahasya samajāvīne shuddhātmānī ārādhanā
karavānun gurudev āpaṇane je rīte nirantar pratibodhī rahyā chhe, te em sūchave
chhe ke āpaṇe māṭe evī ārādhanāno suavasar āvyo chhe.–have bījun koī
mūrat jovā na rokāīe, ane sansār ākhāne ekakor mukīne gurucharaṇomān
ārādhanānā ā avasarane kāryagat karī laīe....e ja āpaṇun
jīvanakartavya chhe.
āvā kartavyanī preraṇā, ātmaanubhavanī preraṇā, ane tenun
mārgadarshan ‘ātmadharma’ dvārā āpaṇane prāpta thāy chhe. sadāy ā ja kartavyane
anulakṣhīne, dev–guru pratye paramabhaktithī ane sarva sādharmīo pratye khūb ja
premathī ‘ātmadharma’ nun kārya sambhāḷatān mane ānand thayo chhe, ne sāmethī sau
sādharmīoe paṇ mārā pratye evī ja lāgaṇīo varasāvī chhe.–āpaṇe sau
sāthe maḷīne vītarāgashāsananī sukhakar chhāyāmān ātmānā vītarāgarasanun
pān karīe....e ja nutanavarṣhanī maṅgal bhāvanā.
–bra. ha. jain