Atmadharma magazine - Ank 320
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 22 of 52

background image
: 20 : ātmadharma : jeṭh : 2496
vairāgyaprerak uttam lekh–
[ā lekhanā lekhak mukeshakumār vī. jain tā. 29–3–70 nā roj ā lekh
lakhyā bād tā. 10–4–70 nā roj 21 varṣhanī vaye svargavās pāmī gayā chhe. lekh
sāthenā patramān teo lakhe chhe ke–īndorathī tamārā nānābhāīnā vandan...ātmadharmanun
niyamit vāñchan karun chhun; tethī dharmatattvanun je thoḍuṅghaṇun gnān prāpta thayun chhe te pū.
gurudevane ja ābhārī chhe. vaḷī ātmadharmamān bālavibhāg dvārā navī peḍhīne
bachapaṇathī ja dharmanā sanskār āpo chho, ne ‘kumaḷā chhoḍane jem vāḷīe tem vaḷe,–
evun ja tame amārā jevā hajāro bāḷako upar prayog karīne, hammeshā
jinabhagavānanān darshan karavānun, rātribhojan chhoḍavānun, sīnemā na jovānun,
vagerenī jhumbesh chalāvī te prashansanīy chhe. ā vaishākh māsanī nibandhayojanā mane
gamī; joke atyāre parīkṣhānī mosam hovā chhatān vairāgyaprerak dhārmik lekh lakhīne
mokalatān mane ānand thāy chhe. barābar janmadivase abhinandan ane bhagavānano
phoṭo maḷatān atyant ānand thāy chhe...paṇ ā phoṭā to mārā mitrone bahuj gamatā
hovāthī teo laī jāy chhe. gurudev khaṇḍavā tathā ratalām padhāryā tyāre mārā
mātā–pitā tyān gayelā; ahīn īndoramān kāchanun jinamandir chhe tyān darshan karavā
ghaṇīvār jāun chhun. ā sāthe nibandharūp lekh mokalun chhun.)
‘je svarūp samajyā vinā pāmyo duḥkh anant,
samajāvyun te pad namun, shrī sadgurubhagavant.’
o dharmapremī bandhu! tun āpaṇā kahānagurudevanī amr̥utavāṇīno tārā jīvanamān
amal karī ātmāne oḷakhī mokṣhanā anant ānandasāgaramān ek vakhat jarūr ḍubakī
lagāv. e ajoḍ sukh ane bhagavān mahāvīr jevā ātmānā darshan karavāthī tane ā
moh–māyā–rāg–dveṣh–harṣha–shok badhun bandhanarūp jaṇāshe. he jīv, tārā pramādarūpī
nidrāmānthī jāgr̥ut thā ane tārū kharūn svarūp kayun chhe, te oḷakh. he ātmadev, māre tārā
darshan karavā māṭe ja jainadharma–kuḷamān janma thayo chhe. ane kahān guru jevā sant
jainadharmano ane tenā mūḷarūp samyagdarshanano rāh batāvī rahyā chhe. tun sarvaguṇathī
paripūrṇa ātmā hovā chhatān tārā agnānathī tuchchha īndriyasukho pāchhaḷ doḍī ratnane
bāḷī rākh meḷave chhe.
nāvikarūpī kahān guru samyagdarshananī nāv laī tane sansārarūpī asār