
sāthenā patramān teo lakhe chhe ke–īndorathī tamārā nānābhāīnā vandan...ātmadharmanun
niyamit vāñchan karun chhun; tethī dharmatattvanun je thoḍuṅghaṇun gnān prāpta thayun chhe te pū.
bachapaṇathī ja dharmanā sanskār āpo chho, ne ‘kumaḷā chhoḍane jem vāḷīe tem vaḷe,–
evun ja tame amārā jevā hajāro bāḷako upar prayog karīne, hammeshā
vagerenī jhumbesh chalāvī te prashansanīy chhe. ā vaishākh māsanī nibandhayojanā mane
gamī; joke atyāre parīkṣhānī mosam hovā chhatān vairāgyaprerak dhārmik lekh lakhīne
phoṭo maḷatān atyant ānand thāy chhe...paṇ ā phoṭā to mārā mitrone bahuj gamatā
hovāthī teo laī jāy chhe. gurudev khaṇḍavā tathā ratalām padhāryā tyāre mārā
ghaṇīvār jāun chhun. ā sāthe nibandharūp lekh mokalun chhun.)
moh–māyā–rāg–dveṣh–harṣha–shok badhun bandhanarūp jaṇāshe. he jīv, tārā pramādarūpī
nidrāmānthī jāgr̥ut thā ane tārū kharūn svarūp kayun chhe, te oḷakh. he ātmadev, māre tārā
jainadharmano ane tenā mūḷarūp samyagdarshanano rāh batāvī rahyā chhe. tun sarvaguṇathī
paripūrṇa ātmā hovā chhatān tārā agnānathī tuchchha īndriyasukho pāchhaḷ doḍī ratnane