Atmadharma magazine - Ank 320
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 31 of 52

background image
: jeṭh : 2496 ātmadharma : 29 :
68. dharmātmā jāṇe chhe ke hun mārā chaitanyarasathī sadāy bharelo chhun. hun ek chhun, mārā
svarūpamān moh nathī; shuddha chetanāno samudra ja hun chhun āvā chaitanyasamudramān ḍubakī
māratān ānandanun vedan thāy ne moh ṭaḷe te apūrva maṅgaḷ chhe.
69. ānandasvarūp bhagavān ātmāne sparshīne je atīndriy ānandano anubhav thāy
te maṅgaḷ chhe.
70. ātmā paripūrṇa gnān–ānandasvabhāvī chhe, sarve jīvo gnānamay siddhasamān chhe;
koī jīv adhuro nathī ke bījo tene āpe. āvo ātmā, tenun bhān karatān je
samyak bīj ūgī te vadhīne kevaḷagnān ane paramātmadashārūpī pūrṇimā thashe.
71. ātmā pāmar rahenāro nathī paṇ prabhutāthī bharelo chhe; tenun bhān karī ā
ātmāne parameshvar kem banāvavo tenī ā vāt chhe
72. samayasār eṭale sarvagnadev pāsethī āvelo gnānano dariyo! temān ātmānā
svabhāvano agādh mahimā bharyo chhe. emān ūṇḍo ūtare to ātmānā param
ānandano anubhav thāy.
73. darshan–gnān–chāritra te ātmāmān nathī–eno artha e chhe ke evā traṇ bhed ek
ātmānā anubhavamān nathī, anubhavamān abhed ātmā chhe. āvo abhed ātmā
te hun chhun em dharmī anubhave chhe.
74. vaishākh sud trījanī vahelī savāramān jāgatāvent gurudevanā mukhamānthī ā shabdo
nīkaḷ‌yā ke–‘kholo prabhujī! kholo, ātmānā khajānā kholo!’ ane pachhī e
pad gāyun ke–
upaje moh–vikalpathī samasta ā sansār,
antarmukh avalokatān vilay thatān nahīn vār.
75. ā to chaitanyahīrānī alaukik vāt chhe. tenun shravaṇ ane bahumān karatān vachche
vikalpathī je puṇya bandhāy te paṇ bījā karatān ūñchī jātanā hoy chhe. paṇ
dharmamān te rāg ke puṇyanī kāī kimmat nathī; ātmānun gnān to te rāg ane
puṇyathī judun chhe.
76. avināshī ātmāne vikāranā phaḷarūp je dehādino sanyog chhe te kṣhaṇabhaṅgur