Atmadharma magazine - Ank 322
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration). Entry point of HTML version.

Next Page >


PDF/HTML Page 1 of 44

background image
322
dharmātmānun jīvan! gnānano kas!
sauthī moṭun shāstra!
* ātmaanubhavathī moṭun koī shāstra ā jagatamān nathī.
* shāstrabhaṇataranā rahasyamānthī jo ras ane photarānnun (eṭale
ke gnān ane rāganun) pr̥uthakkaraṇ karavāmān āve to mātra
svānubhavarūpī kas ja bākī rahe chhe; eṭale badhāy shāstrono
ras–kas svānubhavamān samāy chhe.
* bhagavāne svānubhūtine samasta jinashāsan kahyun chhe.
* dharmanun jīvan ane dharmano prāṇ svānubhūti chhe. tāre
dharmātmānun antaranun kharūn jīvan jāṇavun hoy to temanī
svānubhūtine oḷakh.
* svānubhūtimān ānandamay sarvasukh pamāy chhe, te sarvaduḥkh
maṭe chhe.
tantrī puruṣhottamadās shivalāl kāmadār * sampādak : bra. harilāl jain
vīr san. 2496 shrāvaṇ (lavājam: chār rūpiyā) varṣha 27 : aṅk 10