Atmadharma magazine - Ank 322
(Year 27 - Vir Nirvana Samvat 2496, A.D. 1970)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 32 of 44

background image
: 30 : ātmadharma : shrāvaṇ : 2496
āvā hāl dekhīne nagarajano kahevā lāgyā ke juo ā pāpī jīv enān pāpanun phaḷ
bhogavī rahyo chhe, māṭe pāpathī dūr raho.
rājāe kamaṭhane kāḍhī mūkyo tethī te ghaṇo duḥkhī thayo ane tāpasī lokonā
maṭhamān jaī bāvo thaīne rahevā lāgyo, tathā kuguruonī sevā karavā lāgyo. tyān koīne
lāmbī jaṭā hatī, to koīe sharīre rākh lagāvī hatī, koī mr̥ugacharma upar beṭhā hatā to
koī pañchāgni tapatā hatā; kamaṭh āvā kuguruo sāthe rahevā lāgyo; ene kāī gnān to
hatun nahīn, vairāgya paṇ na hato. agnānathī ane krodhathī hāthamān moṭo patharo upāḍīne, te
ūbho ūbho tap karato hato. evāmān–shun banyun?.......te jāṇatā pahelān āpaṇe tenā
bhāī marūbhūtinī tapās karī laīe.
* *
laḍāīmān gayelo marūbhūti jyāre pāchho āvyo, ane potānā moṭā bhāī
kamaṭhanā durāchāranī vāt jāṇī, tathā rājāe tene kāḍhī mukyānī khabar paḍī, tyāre tene
ghaṇun duḥkh thayun. bhāī upar teṇe krodh na karyo paṇ ūlaṭun tene maḷavānun ane ghare pāchho
lāvavānun man thayun. eṭale te rājā pāse āvyo ane kahyun ke he mahārāj! mārā
bhāīno aparādh kṣhamā karo ane tene rājyamān pāchho lāvavānī rajā āpo.
rājāe kahyun: bhāī! tun ghaṇo sajjan chho paṇ kamaṭh duṣhṭa chhe, ek ja gharamān
amr̥ut ane jherano saṅgam thayo chhe. kamaṭh tāro bhāī chhe paṇ teṇe je kharāb ane
anyāyī kārya karyun chhe tenī shikṣhā karavī ja joīe, temān ja rājyanī shobhā chhe, māṭe tun
kāī chintā na kar ane ghare jā.
ghare āvīne paṇ marūbhūtine potānā bhāī vagar chen paḍyun nahīn; eṭale te
tenā bhāīne maḷavā māṭe javā lāgyo. rājāe tenī pāse na javā māṭe tene ghaṇun
samajāvyo, paṇ teṇe mānyun nahīn, ne moṭābhāīnā mohane vash tenī tapās karavā, ane
tenī kṣhamā māṅgavā māṭe te chālyo. re...bandhupremano moh kevo chhe! jīvone mohanun bandhan
toḍavun mushkel paḍe chhe.
marūbhūti potānā bhāīne shodhatān shodhatān jyān kamaṭh raheto hato tyān āvī
pahoñchyo, ane potānā bhāīne bāvo thaīne ām khoṭun tap karato dekhīne tene ghaṇun
duḥkh thayun. tenī pāse jaī, hāth joḍīne te kahevā lāgyo ke he bhāī! tamārā vagar