Atmadharma magazine - Ank 347
(Year 29 - Vir Nirvana Samvat 2498, A.D. 1972)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 31 of 41

background image
: 24 : ātmadharma bhādaravo : 2498 :
shikṣhaṇavarga daramiyān ja shrāvaṇ vad bīje pū. benashrī champābenanā janmadivasano
maṅgalautsav traṇadivas ujavāyo. ā ānandakārī utsavanā bhāvabhīnā samāchāro temaj pū.
benashrī champāben achintya ātmasādhanānā mahimāthī bharapūr gauravapūrṇa vistr̥ut lekh tathā
temanān guṇo pratye añjalirūp kāvya vagere ā aṅkamān āpavānī sampādakanī bhāvanā hatī; paṇ
tyārapahelānn bra. chandubhāī lekhit lakhāṇo chhapāī gayā hovāthī, te bevaḍāī na jāy tethī ā
aṅkamān āpī shakyā nathī. ahā, pū. benashrīnā mahimāne koṇ nathī jāṇatun! gurudevanī
maṅgalachhāyāmān āvīne āje 29 varṣhathī teoshrīnī atyant nikaṭatāpūrvak temanun chaitanyajīvan
dekhī–dekhīne ane gurudevanā shrīmukhe temanī maṅgalakathā sāmbhaḷī–sāmbhaḷīne ā bāḷakane
ātmārtha–sādhanamān je praraṇā ane puṣhṭi maḷ‌yā chhe tenun varṇan karavānī shakti nathī.
temāny, pū. shrī champābenanā pavitra jātismaraṇamān āvelī bhūt–bhaviṣhyanī maṅgalakathā
chhe
bījane divase gurudev ghaṇā prasannachitta hatā. savāramān pravachan pahelānn gurudeve svahaste
sabhājanone ā maṅgalaprasaṅganī khushālīmān chhahaḍhāḷānī ekahajār uparāmp pratonī lāṇī karī
hatī. pratham banne bahenone te pustikā bheṭ āpī hatī. ahā, jāṇe gurudev chhaḍhāḷā dvārā
vītarāgavignānanī ja lāṇī karī rahyā hatā, ane sabhājano paramaharṣhathī te svīkāratā hatā.
pravachanasamayanā gurudevanā maṅgal udgāro paṇ āp ā aṅkamān chhapāyel pravachanamān vāñchasho.
pravachan pachhī samasta mumukṣhu bhāī–beno pū. benashrīne abhinandavā gayā, te prasaṅge pū. shāntābene
paṇ pū. benashrī champāben pratye bhaktipūrvak potānā uparanā achintya mahān lokotar upakārane
prasiddha karyo hato. ā utsav daramiyān dharmātmāonī chetanāpariṇatino achintya mahimā
gurudevanā shrīmukhe vāramvār