Atmadharma magazine - Ank 356
(Year 30 - Vir Nirvana Samvat 2499, A.D. 1973)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 23 of 43

background image
: 20 : ātmadharma jeṭh : 2499 :
gnānī to jagatanī apekṣhā chhoḍīne, pote shūravīrapaṇe harinā māragane eṭale ke mokṣhanā
mārgane sādhe chhe. jagatanī sāme joīne ke rāganī sāme joīne besī rahevun e to
kāyaranun kām chhe, evā kāyar jīvo bhagavānanā mokṣhamārgane sādhī shakatā nathī.
mokṣhamārgane vītarāgabhāvathī sādhavo e to shūravīronun kām chhe. rāgathī chhūṭo paḍīne
pote potānā chaitanyanā ānandane anubhavamān levo–e te kāī rāganun ke vikalpanun
kām nathī, e to andar bhedagnānavaḍe rāgathī chhūṭā paḍīne chaitanyanā svasamvedan vaḍe ja
thāy chhe.–evun apūrva svasamvedan karanār dharmātmā–gnānīnā adbhut kāryane
koī viralā ja oḷakhe chhe. ne evī adbhut gnānadashāne je oḷakhe chhe te pote
rāgathī bhinna gnānachetanārūp thaīne sansāranā janma–maraṇathī chhūṭī jāy chhe.
mumukṣhunī pātratā
dayā shānti samatā kṣhamā,
satya tyāg vairāgya.
hoy mumukṣhu ghaṭ viṣhe,
eh sadāy sujāgya.(ātmasiddhi)
je jīv mumukṣhu chhe tenā antaramān sadāy dayā shānti
samatā kṣhamā satya tyāg ane vairāgyādi bhāvo hoy chhe. je jīv
mumukṣhu chhe–je shubh rāgane paṇ toḍīne paramavītarāgabhāvarūp
mokṣhane īchchhe chhe–tene krodh kem game? tene ashānti ke asatya
kem game? jyān vāramvār antaramān chaitanyanā anubhav māṭenī
bhāvanāo ghūṇṭāy chhe tyān viṣhay–kaṣhāyanā pariṇāmo ekadam
shānt thaī jāy chhe. krodhamān asatyamān viṣhayomān jenā pariṇām
lavalīn rahetā hoy tenāmān mumukṣhutā kyāthī jāge?
ahā, mu... mu... kṣhu eṭale to mokṣhano pathik! enā
pariṇāmono jhukāv sansār taraph na hoy, sansārathī vimukh
thaīne chidānandasvarūpane ja te vāramvār bhāve chhe. ne. evī uttam
bhāvanā pāse ashubhapariṇām bichārā kem ṭakī shake? tyān to
pariṇāmomān vairāgya–komaḷatā vagere pātratā saheje hoy chhe.