Atmadharma magazine - Ank 356
(Year 30 - Vir Nirvana Samvat 2499, A.D. 1973)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 26 of 43

background image
: 2499 : jeṭh ātmadharma : 23 :
sugandhathī bharelo chhe, chaitanyanī sugandh tenā anantaguṇamān vyāpī rahelī chhe. chaitanyanī
sugandh chaitanyamān vyāpe chhe. chaitanyanī sugandh jaḍamān jatī nathī. atīndriyagnānathī ja te
chaitanyasugandh svādamān āve chhe, paṇ nāk vagere īndriyavaḍe teno svād na āve, kemake
pudgalanī gandh tenāmān nathī. chaitanya ane jaḍ banne tattvo tadna nīrāḷā chhe,
koī koīnun svāmī nathī. chaitanyano svād chaitanyamān, ne jaḍano svād jaḍamān,
koī ekabījāmān bhaḷatā nathī.–āvā bhinna ātmāne he bhavya! tun tārā gnānathī
jāṇ! em bhagavān kundakundasvāmīno upadesh chhe.
ātmā chaitanyasvarūpathī bharelo chhe tene puruṣhārtha vaḍe tun jāṇ. jaḍanā anant
guṇo jaḍamān pariṇame chhe. ātmānā anantaguṇo ātmāmān pariṇame chhe,–em banne
svatantra pariṇame chhe. ā pudgalanā je varṇādi bhāvo te mārun svarūp nathī, ne antaramān
je rāgādi vibhāvo thāy te paṇ mārā chaitanyano svabhāv nathī, teno hun kartā nathī, hun
tene jāṇanāro gnāyak chhun–em puruṣhārtha vaḍe gnān kar... bhedagnān karīne
gnāyakasvabhāvanī pratīt karīne temān līn thavāthī rāgādi vibhāv paṇ ṭaḷī jāy chhe,
ane ātmāmānthī vītarāgadashānī prāpti thāy chhe. āvā ātmāne jāṇatān dharmīne,
jevā siddhabhagavān chhe tevā potānā chaitanyasvabhāvano anshe svānubhav thāy chhe...
chaitanyarasathī bharelā ‘ānandaghaṭ’nī svānubhūti thāy chhe. aho! ātmā ānandarasathī
bharelo ghaḍo chhe...ānandaghāṭ anantarasathī bharelo chhe, anant guṇanā rasathī bharelo
ānandaghaṭ ātmā chhe. asaṅkhyapradeshī chetanyaghaṭ, tenā asaṅkhyapradeshanī maryādā kṣhetrathī chhe,
paṇ tenā ānandarasanī maryādā nathī, anant ānandaras asaṅkhyapradeshamān bharyo chhe.
chaitanyamān ānandaras ananto chhe, evā anantaguṇo chhe; gnānaguṇ anant chhe–teno
apār mahimā chhe, jeno koī thāh nathī,–jenī shaktino pār nathī; em anant
chaitanyashaktinā rasathī bharelo ānandaghaṭ ātmā chhe.–āvā ātmāne he bhavya! tun
tārā svasamvedanavaḍe jāṇ. īndriyothī pār evā antarmukh gnānavaḍe ātmā jaṇāy chhe.
vaḷī ātmā īndriyothī pār, rāgathī pār evo avyakta chhe. chaitanya pote
chaitanyathī ja vyakta thāy chhe (eṭale vedanamān āve chhe) paṇ te rāgavaḍe ke
īndriyagnānavaḍe vyakta thato nathī. tenun grahaṇ īndriyavaḍe ke rāgavaḍe thatun nathī; atīndriy
gnānarūp potānā chaitanyavaḍe ja tenun grahaṇ thāy chhe. te chaitanyathī bharelo chhe. īndriyo
vagere tenāmān nathī, tethī te kāī sarvathā shūnya nathī, te potānā anant chaitanyarasathī