PDF/HTML Page 1 of 53
single page version

PDF/HTML Page 2 of 53
single page version

bhagavānanā āpaṇe vāras chhīe...prabhujīe te agādh
chaitanyanidhān āpaṇane paṇ sompyā chhe; prabhunā vanshamān
thayelā vītarāgī santoe chaitanyanidhān kholavānī chāvī
āpaṇane āpī chhe. ahā, shrīgurupratāpe ā kāḷe āvā
agādh chaitanyanidhānanī prāpti prabhu vīranāthanā mārgamān
āpaṇane thāy chhe.
sādhavāno chhe. ātmasādhak vīr svānubhūtivaḍe vīranāthano
vītarāgī vāraso lye chhe. ahā, dhanabhāgya chhe ke āpaṇe
vīraprabhunā vāras chhīe.
PDF/HTML Page 3 of 53
single page version

chhe, bhāvamaraṇ chhe, chaitanyanun ānandamay jīvan temān haṇāy chhe. bhedagnānavaḍe rāgathī
bhinna, indriyothī bhinna, atīndriy chaitanyavastunī anubhūtirūp jīvan te ja ātmānun
sāchun jīvan chhe, te sācho ātmā chhe; temān janma–maraṇanān duḥkhano abhāv chhe; te
jīvatān shīkh. tane mahā ānand thashe. vītarāgī santo ane arihanto–siddho āvun
vītarāg chaitanyajīvan jīve chhe. te ja sāchun jīvan chhe.
sutān re jāgatān ūṭhatān besatān...haiḍe rahe chhe enun khūb raṭan...
chaitanyanā āshraye je gnān–ānandamay atīndriyabhāv pragaṭayo te ja jīvanun sāchun jīvan
jīvan jīvavun te mahāvīrano sandesh chhe. je jīvanamān ātmānī shānti āve ne jenā phaḷamān
mokṣha thāy, te ja sāchun jīvan chhe. anna–vastra ke sharīrane ādhīn jīvavun e kāī sāchun
jīvan nathī. siddhabhagavanto sharīr vagar ja sāchun sukhī jīvan jīvī rahyā chhe.
PDF/HTML Page 4 of 53
single page version

thayā. anantasukhanī prāptirūp siddhi, ane duḥkhathī–sansārathī sarvathā
chhūṭakārārūp mukti, āvī dashā prabhu ā divase pāmyā; tenun smaraṇ karavāno
ā divas chhe. gautam svāmī ā divase ja kevaḷagnān pāmīne arihant thayā;
ane sudharmasvāmī ā divase ja shrutakevaḷī thayā. dehātīt thaīne
siddhabhagavān em prasiddha karī rahyā chhe ke aho jīvo! sanyog ane sharīr
vagar ja dehātīt chaitanyabhāvathī ātmā pote ja svayam sukhī chhe...atīndriy
ānandarūp ātmā pote chhe.–āvā atīndriy gnān–ānand svarūp ātmāne
oḷakhatān, pote atīndriy gnānarūp thaīne ānandano svād āve chhe; –ā
vīranāthano mārga chhe. āvo mārga jayavant chhe.
mokṣhagamananun 2500 mun varṣha beṭhun. atyāre āvo chokakho vīramārga pāmīne,
samyagdarshan vaḍe (2+5) (sāt) prakr̥itinā kṣhayano prārambh karī dīdho te
maṅgaḷ chhe. sāt prakr̥iti (2+5) tenā shūnya (00) no prārambh karavo, eṭale
ke samyaktvanī evī apratihat ārādhanā karavī–ke jemān vachche bhaṅg paḍyā
vagar kṣhāyikasamyaktva thashe,–te bhagavānanā mokṣhakalyāṇakanī sāchī ujavaṇī
chhe; te apūrva ānandamay maṅgaḷ chhe. sādhakajīv samyaktvanā akhaṇḍ dīvaḍā
pragaṭāvīne dīvāḷīno mahotsav kare chhe. āvī ārādhanā sharū thaī tenā
phaḷamān mokṣha thashe.
PDF/HTML Page 5 of 53
single page version

karīne, ānandajharatī je uttam boṇī āpī te ‘ātmadharma’
dvārā āpane pahoñchāḍatān ānand thāy chhe. –san.
besatā varṣhanā suprabhātamān gurudeve maṅgal tarīke sau pratham nav devone yād karyān
PDF/HTML Page 6 of 53
single page version

maṅgal suprabhāt chhe. ‘aho! samakitarūpī sonāno sūraj ūgyo! ’
ane bījun ānandanā mīṭhā svādarūp amr̥ut, tenāthī ātmā bharelo chhe. āvā param
amr̥utasvarūp ātmā chhe. ne sharīr to mr̥utak–jaḍ kalevar chhe, tenāthī vignānaghan ātmā
judo chhe. āvā ātmāne draṣhṭimān letān jharamar–jharamar amr̥utadhārā varase chhe.–ā
suprabhāt chhe. samyagdarshan te suprabhāt chhe, ane kevaḷagnān te sarvotkr̥uṣhṭa suprabhāt chhe. ā
suprabhāt jagatane maṅgaḷarūp chhe.
samyaktvādi paryāyomān dhyeyapaṇe ātmā ja birāje chhe, ātmā ja tanmay thaīne te
paryāyarūpe pariṇamyo chhe. anantaguṇano chaitanyapiṇḍ je pratītamān āvyo te
samyagdarshanaparyāy pote chaitanyapiṇḍ chhe. shuddhaparyāyane paṇ chaitanyapiṇḍ kahyo chhe.
anubhūti karavā te chaitanyanun apūrva suprabhāt chhe.
PDF/HTML Page 7 of 53
single page version

to ānandanun mahā suprabhāt khīlyun; chaitanyatattva paryāyamān chakachakāṭ karatun khīlī nīkaḷyun.
jem phūlajharamānthī tejanā taṇakhā jharamar jhare chhe tem samyaktvanī chīnagārī vaḍe
chaitanyapiṇḍamānthī ānandano ras jharajhar jhare chhe. laukikamān dīvāḷīnā divase dārūnā
phaṭākaḍā phoḍe chhe tenā avājathī to anek jīvo marī jāy chhe (ne temān to pāp lāge
chhe), paṇ ahīn ātmānī dīvāḷīmān (paryāyane antaramān vāḷīne) antarmukh thaīne
chaitanyachīnagārī mukatān je samyagdarshan ane kevaḷagnānano phaṭākaḍo phūṭayo te to
mithyātvādine phoḍīne andarathī chaitanyane jīvato–jāgato karīne ānand pamāḍe chhe. ā ja
sāchī ahinsak dīvāḷī chhe. ātmāmān āvī vītarāgadashārūp ānandamay varṣha beṭhun temān
chaitanyano sonerī–sūrya khīlyo ne suprabhāt pragaṭyun, teno have kadī asta
nahi thāy.
jinavāṇīnā amogh bāṇ chhe, e bāṇ jene lāgyā teno moh chhedāī jāy ne andarathī
ānandamay bhagavān pragaṭe.
andarathī khīlyo chaitanya bhagavān.
paryāyamān ānandanī relamachhel karī de chhe. vāh re vāh! vītarāgī santonī vāṇī! āvī
vītarāgī–jinavāṇīne paṇ nav devomān gaṇī chhe; te pūjya chhe.
dharmīnā antaramān ūgyun te syādvādathī lasalasāṭ kare chhe, ane chaitanyanā apār
mahimāthī bharelun chhe. ātmāno ānandaras evo adbhut chhe ke ekavār te ānandaras
pīdho tyān mokṣhanun varṣha beṭhun, mokṣhanun prabhāt tene khīlyun; te alpakāḷe mokṣha pāmīne
sādi–anant siddhapaṇe birājashe.
PDF/HTML Page 8 of 53
single page version

ānandamay ā chaitanyaprakāsh mane sadāy sphurāyamān raho.
gnān; temān ānand jhare chhe. ānand vagaranun gnān kadī hoy nahi. ātmānun je gnān thayun
te gnānaprabhāt ānandathī bharelun chhe. āvun ānandamay suprabhāt jagatamān maṅgaḷarūp chhe.
ekatvasvabhāvane abhinande chhe. anityaparyāyo nityasvabhāvane abhinande chhe,–tenī
gnānādi chatuṣhṭayathī bharelā svabhāvamān draṣhṭi karatān samyaktva–suprabhāt ūgyun te maṅgaḷ
chhe, ane kevaḷagnān te sarvotkr̥uṣhṭa maṅgal suprabhāt chhe.
param vātsalyathī gurudeve samyak
bodhisahit samādhinā ja āshīrvād
āpyā.
kṣhay karatān sarvotkr̥uṣhṭa gnānajyoti pragaṭ thāy chhe, teno atyant mahimā karatān shrī
padmaprabhasvāmī niyamasāramān (kaḷash 20mān) kahe chhe ke aho, bhedagnānarūpī vr̥ukṣhanun ā
satphaḷ vandya chhe, jagatane maṅgaḷarūp chhe.
evī chaitanyanī sādhakabhūmikā prāpta thāy chhe, eṭale ke anādithī kadī nahi
PDF/HTML Page 9 of 53
single page version

kevaḷagnānarūp ānandaprabhāt khīle chhe. ā prabhāt apūrva chhe; ‘sonā samo re sūraj
ūgyo’ em loko maṅgaḷaprasaṅge kahe chhe, ahīn to ātmāmān ānandathī jhagamagato
samyaktvasūrya ūgyo te sāchun suprabhāt chhe. sūraj to savāre ūgīne sāñje āthamī jāy
chhe, paṇ ā chaitanyasūrya ūgyo te kadī asta thāy nahi. akhaṇḍ chaitanyatattvamān je
nidhān bharyā chhe temānthī pragaṭelī anant gnān–darshan–ānand–vīryarūp avasthā kadī
asta thatī nathī.
uṭhyun ne jharamar–jharamar ānand varasavā lāgyo. ahā, āvā ātmāno prem karavo ne
paryāyamān tene pragaṭ karavo te santonī apūrva boṇī (prasādī) chhe.
chaitanyasvād chhe.
kāī ānandanun suprabhāt tārā ātmāmān khīlyun nahi, tārā agnānaandhārā maṭyā nahi,
ne tārā gnānapalak ūghaḍyā nahi. rāgathī pār chidānandapiṇḍ ātmāne andaranā
atīndriy svasamvedanagnānathī pratītamān letān ātmāmān gnānadīvaḍā pragaṭyā, tenā ghare
dīvāḷī āvī; tene apūrva suprabhāt ūgyun, anādinā agnānaandhārā ṭaḷyā ne gnān–
darshanarūpī āṅkhanā palak ūghaḍyā; sukhe–sukhe te have siddhapadane sādhashe. ātmāmān
apūrva varṣha beṭhun te have sadā sukhamay raheshe. aho, āvo mārga batāvīne santoe moṭo
upakār karyo chhe.
ātmā gnān–ānandamay chhe, āvo ātmā ja māre joīe chhīe, ātmā sivāy bījun
kāī māre joītun nathī.–āvī antarmukh dashā karatān paryāy antaramān vaḷī jāy chhe eṭale
samyaktvādi jhagajhagatī chaitanyadashārūpe ātmā khīlī jāy chhe, te maṅgal suprabhāt chhe.
chaitanyanā ānandanā anant aṅkurā tene pragaṭyā; ānandanān anant
PDF/HTML Page 10 of 53
single page version

PDF/HTML Page 11 of 53
single page version

jainashāsanamān batāvelī jīv–ajīvanī bhinnatānā
anantakāḷathī sansāramān paribhramaṇ karatā jīve paralakṣhī
shāstragnān, ke shubharāgarūp vrat–tap–tyāg vagere badhun karyun chhe, paṇ
shuddhātmānā bhāvashrutagnānarūp bhedavignān teṇe ek sekaṇḍ paṇ pūrve
karyun nathī. vītarāgī santo kahe chhe ke he jīv! ekavār tun sva–paranun
sāchun bhedagnān kar to alpakāḷamān tāro mokṣha thayā vagar rahe
nahi. ek sekaṇḍanun bhedagnān anantakāḷanā janmamaraṇathī chhoḍāvīne
mokṣhasukhano apūrva svād chakhāḍe chhe. sarve paradravyo ane
parabhāvothī ātmānun judāpaṇun ane potānā gnānasvabhāvathī
ekapaṇun samajīne, apūrva bhedagnānavaḍe chaitanyasvādanun vedan karavun te
shrī jināgamano sār chhe. bhedagnān vagaranun badhun asār chhe,
bhedagnān ja sārabhūt chhe. mumukṣhu jīvoe paḷepaḷe bhedagnān
bhāvavāyogya chhe.
svabhāv varṇavīne shrī āchāryadeve ā gāthāomān gnānasvabhāvanī svatantratāno ḍhaṇḍhero
nathī; ātmā pote gnān chhe tethī ātmā ja gnānanun kāraṇ chhe; gnānādi paryāyo sāthe
ātmā tanmay chhe.
PDF/HTML Page 12 of 53
single page version

(1)
gnān pūrepūrun chhe ane shrut vageremān gnān jarā paṇ nathī–ām asti–nāstithī pūro
gnānasvabhāv batāvyo chhe.
nathī; to he bhāī, tārā gnānamān shrut tane shun madad karashe? ane tāro ātmā gnānathī
pūro chhe to tārun gnān paranī shun āshā rākhashe? māṭe gnānane paranun jarāy avalamban
nathī. potānā ātmasvabhāvanun ja avalamban chhe.
teno svabhāv chhe ane parathī tem ja vikārathī te judo chhe,–evā ātmānī jyān sudhī
shraddhā na thāy tyān sudhī sharīr–paisā–strī–putra vageremānthī hitabuddhi ṭaḷe nahi; ane jyān
sudhī paramān hitabuddhi ke lābh–alābhanī buddhi ṭaḷe nahi tyān sudhī svabhāvane
okhaḷavāno ane rāg–dveṣh ṭāḷīne temān ṭharavāno satya puruṣhārtha kare nahi. māṭe potānun
hit karavānā īchchhak jīvoe, ātmānun svarūp shun chhe? tene konī sāthe ekatā chhe ne
konāthī judāī chhe? te jāṇavun joīe.
PDF/HTML Page 13 of 53
single page version

parathī judo chhe em kahetān ja ātmā potānā svabhāvathī paripūrṇa, svādhīn ane
paranā āshray vagarano nirālambī siddha thāy chhe. āvā ātmāne jāṇavo–mānavo te ja
hitano upāy chhe, te ja kalyāṇ chhe, te ja dharma chhe, te ja maṅgal chhe.
ānand māṭe koī par chījanī jarūr nathī. ā pramāṇe potānā gnānānandasvabhāvī
ātmāno svīkār karyā vagar koī jīv dharma karī shake nahi. ā ātmasvabhāv
ābāḷagopāḷ sarve jīvone samajāy tevo chhe; darek jīvoe sukh māṭe āvo
ātmasvabhāv ja samajavāno chhe. ahīn āchāryadev te svabhāv samajāve chhe.
bhagavānanī divyavāṇī, guruonī vāṇī ke sūtronā shabdo te badhā dravyashrut chhe; tenā
ādhāre ā ātmānun gnān thatun nathī. sākṣhāt sarvagnabhagavān, guru ke shāstranā lakṣhe
rāgamān aṭakīne je gnān thāy te paṇ dravyashrut jevun chhe. dev ane gurunā ātmānun gnān
temanāmān chhe, parantu ā ātmānun gnān temanāmān nathī. jīv potānā svabhāv taraph
vaḷīne jyāre sāchun samaje chhe tyāre dravyashrutane nimitta kahevāy chhe; paṇ dev–guru–
shāstranā rāgathī ātmasvabhāv samajāto nathī. dev–gurunī vāṇīthī temaj shāstrothī
ā ātmā judo chhe. dravyashrut to achetan chhe, temān kāī gnān rahelun nathī, māṭe te
dravyashrut pote kāī jāṇatun nathī, ne dravyashrutanā lakṣhe ātmā samajāto nathī. ātmā
pote gnānasvabhāvī chhe, te gnānasvabhāvanī sanmukhatāthī ja ātmā jaṇāy chhe.
jāṇavāno potāno ja svabhāv chhe.
rāgathī judo paḍīne, vartamān gnānane andar rāgarahit trikāḷī gnānasvabhāv taraph vāḷe
to potāno ātmasvabhāv jaṇāy. vartamān gnānaparyāyane par taraph rāgamān ekāgra kare
to adharma thāy chhe, ne potānā trikāḷī gnānasvabhāv taraph vāḷīne tyān ekāgra kare to
dharma thāy chhe. gnānasvabhāvanā ādhāre je gnān thāy te samyaggnān chhe. par dravyo ā
PDF/HTML Page 14 of 53
single page version

īndriyagnānanā āshraye samyaggnān thatun nathī ne ātmā samajāto nathī. āṭalun samaje
tyāre dravyashrutathī ātmāne judo mānyo kahevāy, ane tyāre jīvane dharma thāy.
pote ja gnān chho. tārun gnān kāī shāstranā shabdomān nathī. paranā āshraye gnān thavānun
je kahe te to dravyashrut paṇ nathī, te to kushrut chhe. ahīn to bhagavāne kahelā dravyashrutanī
vāt chhe. je jīvane, ātmā samajavānī jignāsā chhe tene pratham dravyashrut taraph lakṣha hoy
chhe, dravyashrutanā lakṣhe shubh rāg thāy chhe kharo, sāchā dev–shāstra–gurunī oḷakhāṇ,
satsamāgam, shāstrasvādhyāy vagere nimitto hoy kharā ane jignāsune tenā lakṣhe
shubharāg thāy, parantu te koī nimittonā lakṣhe ātmasvabhāv samajāto nathī. dravyashrut
vagere nimitto ane te taraphanā lakṣhe thatā rāgano āshray chhoḍīne, tenāthī rahit
trikāḷī chaitanyasvabhāvanī ruchi karīne gnānane sva taraph vāḷe to ja samyaggnān thāy.
jignāsu jīvane shravaṇ taraphano shubhabhāv hoy, paṇ jo te shravaṇathī ja gnān thashe em
mānī le to te kadī rāgathī judo paḍīne potānā taraph vaḷe nahi ne tenun agnān ṭaḷe
nahi. achetan shabdothī ke rāgathī gnān thatun nathī, gnān to potānā gnānasvabhāvathī
thāy chhe,–em samajatān apūrva bhedagnān pragaṭe chhe.
vītarāgatā ane kevaḷagnān pragaṭ kare chhe. evun paripūrṇa kevaḷagnān darek jīvano svabhāv
chhe. sarvagnadevane evun kevaḷagnān pragaṭ thatān potāno paripūrṇa ātmasvabhāv ane
jagatanā sarve dravya–guṇ–paryāyo ek sāthe pratyakṣha jaṇāy chhe. kevaḷagnān thayā pachhī paṇ
teramā guṇasthāne yoganun kampan hoy chhe. tīrthaṅkar bhagavānane teramā guṇasthāne
tīrthaṅkaranāmakarmano uday hoy chhe. ane tenā nimitte ‘“’ evo divyadhvani chhūṭe chhe.
ātmasvabhāv samajavāmān nimittarūp dravyashrut chhe, te dravyashrutamān sauthī utkr̥uṣhṭa
divyadhvani chhe. parantu tenā āshraye samyaggnān thatun nathī–em ahīn batāvavun chhe.
gnānaparyāy divyadhvanithī judī chhe ne ātmāthī abhinna chhe. divyadhvani pudgalanī rachanā
chhe, te
PDF/HTML Page 15 of 53
single page version

bhedagnān karāvyun chhe.!
vītarāgatā thatān je kevaḷagnān thayun te sarve padārthone ekasāthe jāṇe chhe ane temanī
vāṇī akramarūp, nirakṣharī ane ek samayamān pūrun rahasya kahenārī hoy chhe, tethī tene
divyadhvani kahevāy chhe.
samaje teṭalun tene nimitta kahevāy chhe. koī jīv bār aṅg samaje to tene māṭe bār
aṅgamān te vāṇīne nimitta kahevāy chhe. koī jīv karaṇānuyoganun gnān kare to te vakhate
tene te vāṇī karaṇānuyoganā gnānamān nimitta kahevāy, chhe, ane te ja vakhate bījo jīv
dravyānuyoganun gnān karato hoy to tene te vāṇī dravyānuyoganā gnānamān nimitta
kahevāy chhe. aho, āmān gnānanī svādhīnatā siddha thāy chhe. je jīv potānā
antarasvabhāvanā ādhāre jeṭalo shraddhā–gnānano vikās kare teṭalo divyadhvanimān
nimittapaṇāno ārop āve chhe. māṭe ahīn bhagavān āchāryadev kahe chhe ke gnān ane
dravyashrut judān chhe. vāṇī ane shāstro to ajīv chhe, ajīvanā ādhāre kadī gnān hoy
nahi. jo vāṇīthī gnān thatun hoy to ajīvavāṇī kartā bane ane gnān tenun kārya ṭhare.
ajīvanun kārya to ajīv hoy, eṭale gnān pote ajīv ṭhare! je jīv paravastunā
ādhāre potānun gnān māne chhe te jīvanun mithyāgnān chhe, tene ahīn achetan kahyun chhe.
potānā chetanasvabhāvane te jāṇato nathī.
kahelā dravya–guṇ–paryāy, nishchay–vyavahār, upādān–nimitta, nav tattvo vagere sambandhī
gnānano ughāḍ mātra shāstronā lakṣhe thāy, ane shabdothī tathā rāgathī judo paḍīne gnān–
svabhāvanun lakṣha na kare to te gnānanā ughāḍane paṇ dravyashrutamān gaṇīne achetan jevo
kahyo chhe. shāstra vagere paradravyo, tenā lakṣhe thato mand kaṣhāy ane tenā lakṣhe kārya karato
vartamān pūrato gnānano ughāḍ te badhāno āshray chhoḍīne–tenī sāthenī ekatā chhoḍīne,
–trikāḷī
PDF/HTML Page 16 of 53
single page version

gnān chhe.
samyaggnān thavāmān nimittarūp vāṇī chhe. kharekhar to potānā ātmāmān je bhedagnān
pragaṭyun chhe te (bhāvashrut) jayavant ho–evī bhāvanā chhe; ane shubhavikalpa vakhate,
bhedagnānanā nimittarūp vāṇīmān ārop karīne kahe chhe ke ‘shrut jayavant ho, bhagavānanī
ne santonī vāṇī jayavant ho. ’ kemake te samyakshrut bhāvashrutamān nimitta chhe. parantu te
vakhatey dharmīne antaramān barābar bhān chhe ke vāṇī vagere paradravyathī ke tenā taraphanā
rāgathī mārā ātmāne kiñchit lābh thato nathī.
samyaggnān, shānti, sukh vagere pragaṭ karavān hoy teṇe kyāy bahāramān na jotān, anant–
guṇasvarūp potānā ātmasvabhāvamān jovun. ātmasvabhāv taraph vaḷatān samyagdarshan–
gnān vagere pragaṭ thāy chhe. ane te sivāy vāṇī–shāstra vagere bāhya vastuonā lakṣhe
rāgādi bandhabhāvo thāy chhe.
param satya vāt chhe, ātmakalyāṇano mārga chhe. paṇ jene potānā kalyāṇanī darakār
nathī ane jagatanā mān–ābarūnī darakār chhe evā tūchchhabuddhi jīvone ā vāt nathī
ruchatī, eṭale kharekhar tene potāno gnānasvabhāv ja nathī ruchato ne vikār bhāv ruche
chhe; tethī āvī apūrva ātmasvabhāvanī vāt kāne paḍatān evā jīvo pokār kare chhe ke
‘are, ātmā paranun kāī kare nahi–em kahevun te to jheranān īnjekshan āpavā jevun chhe.
’ are, shun thāy! ā bhedagnānanī paramaamr̥ut jevī vāt paṇ tene jher jevī lāgī!!
bāpu! ekavār ā bhedagnānanun īnjekshan le to anantakāḷanā mithyātvanun jher ūtarī
jashe, ne tane atīndriy ānand thashe. ātmā gnānasvarūp chhe, vikārano ane parano te
akartā chhe–evī bhedagnānanī vāt to,
PDF/HTML Page 17 of 53
single page version

īnjekshan jevī chhe. jo ekavār paṇ ātmā evun īnjekshan lye to tene janma–
maraṇano rog nāsh thaīne siddhadashā thayā vagar rahe nahi. ātmā ane vishvanā darek
padārtha svatantra chhe, paripūrṇa chhe, nirāvalamban chhe–āvo samyakbodh te to param amr̥ut chhe
ke jher?? evun param amr̥ut paṇ je jīvane ‘jheranā īnjekshan’ jevun lāge chhe te jīvane
tenā mithyātva bhāvanun jor ja tem pokārī rahyun chhe! ā to nijakalyāṇ karavā māṭenā
ane mithyātvarūpī jher dūr karavā māṭenā aphar amr̥utanān īnjekshan chhe. potānā
paripūrṇa svabhāvano vishvās kare to samyagdarshan pragaṭe eṭale ke dharmanī pahelāmān pahelī
sharūāt thāy. te samyagdarshan pote chaitanyaamr̥utathī bharelun chhe, ne amr̥ut eṭale ke
maraṇarahit evā mokṣhapadanun te kāraṇ chhe.
tun tārā gnānasvabhāvano āshray kar, ne parano āshray chhoḍ. kemake gnān sāthe tun tanmay
chho ne parathī tārī bhinnatā chhe. jo nimittono āshray chhoḍīne potānā svabhāvano
āshray kare to ja jīvane samyaggnān thāy chhe, ane e rīte svāshraye samyaggnān pragaṭ
kare to ja dravyashrutane tenun nimitta kharekhar kahevāy, ane tenā dravyashrutanā gnānane
vyavahāragnān kahevāy chhe. e rīte ahīn nimittano–vyavahārano āshray chhoḍīne
svabhāvano āshray karavo te prayojan chhe. te ja dharmano rasto chhe.
karato nathī. gnānīne svādhyāy vagereno vikalpa thayo ane te vakhate gnānamān te prakāranā
gneyone ja jāṇavānī lāyakāt hatī tethī gnān thāy chhe, ne te vakhate nimittarūpe
samayasārādi vītarāgī shāstra tenā potānā kāraṇe svayam hoy chhe. tyān gnānīe to
ātmasvabhāvanā āshraye gnān ja karyun chhe; gnānaparyāy sāthe ja tene tanmayatā chhe, bījā
koī sāthe tene tanmayatā nathī. hāthanī, shāstranī ke rāganī kriyā paṇ teṇe karī nathī.
shāstranā kāraṇe gnān thatun nathī, ane jīvanā vikalpanā kāraṇe
PDF/HTML Page 18 of 53
single page version

hoy? jene potānā gnānasvabhāvanī shraddhā nathī ane achetan–shrutanā kāraṇe potānun
gnān māne chhe, tene samyaggnān thatun nathī. ā bhagavān ātmā pote gnānasvarūp chhe.
sarvagna vītarāgadevanī sākṣhāt vāṇī te gnānanun asādhāraṇ–sarvotkr̥uṣhṭa nimitta chhe paṇ te
achetan chhe, tenā āshraye–tenā kāraṇe paṇ ātmāne kiñchit gnān thatun nathī, to anya
nimittonī to shun vāt!
paṇ te kāī āgaḷ vadhyo kahevāy nahi. kemake shubhabhāv sudhī to jīv anantavār
āvī chūkyo chhe. shubh–ashubhathī pār ātmānun bhedagnān karīne gnānasvabhāvamān āve
to ja āgaḷ vadhyo kahevāy. nimittanā lakṣhe kadī paṇ bhedagnān thāy nahi. potānā
gnānasvabhāvanā lakṣhe sharūāt kare to ja āgaḷ vadhe ne bhedagnānanā baḷe pūrṇatā thāy.
āvī jāy chhe.
(1) pote gnānamay jīvatattva chetan chhe.
(2) potāthī bhinna evān dravyashrut te achetan chhe–ajīvatattva chhe.
(3) potānun lakṣha chūkīne te ajīv taraph (–vāṇī taraph) lakṣha karatān shubharāg thāy
(5) paranā lakṣhe thato shubh–ashubh vikār te āsravatattva chhe.
(6) te vikār bhāvavaḍe karmanun bandhan thāy chhe, te bandhatattva chhe.
(7–8) vāṇī ane ātmāne bhinna jāṇīne potānā gnānasvabhāvano anubhav
PDF/HTML Page 19 of 53
single page version

gnānasvabhāv te hun–em samajī, te ātmasvabhāvano āshray karatān nirmaḷadashā pragaṭe
karatān paryāyamān pūrun gnānasāmarthya pragaṭ thāy chhe. ā ja muktino upāy chhe.
chhe. ahīn to kahe chhe ke ātmānī badhī paryāyomān gnān tanmay chhe; achetananā samasta
jāṇīne tenān shraddhā–gnān–chāritra) jeṇe karyā te jīv kr̥utakr̥utya svasamay chhe. jignāsu
gnānasvabhāvamānthī ja mārun gnān āve chhe’ em nakkī karīne jo svabhāv taraph vaḷe to
gnānasvarūp chhe, tenā ja āshraye tenun gnān chhe.
PDF/HTML Page 20 of 53
single page version

vāṇī vagerethī tadna judo chhe,–em asti–nāsti dvārā āchāryadeve ātmasvabhāv
batāvyo chhe.
nimitta–naimittik sambandh chhe; tyān agnānī jīv bhramathī em māne chhe ke vāṇīne kāraṇe
gnān thāy chhe. tethī te vāṇīno āshray chhoḍato nathī ne svabhāvano āshray karato nathī,
eṭale tene samyaggnān thatun nathī.–evā jīvane vāṇī ane gnānanī atyant bhinnatā
potapotānī vastumān tanmay thaīne svatantrapaṇe pariṇame chhe. āvun apūrva bhedavignān
karanār jīv svasamayamān sthir thaīne samyagdarshan–gnān–chāritra ane mokṣha pāme chhe.
–te vīrano mārga chhe.