Atmadharma magazine - Ank 361
(Year 31 - Vir Nirvana Samvat 2500, A.D. 1974)
(simplified iso15919 transliteration). Entry point of HTML version.

Next Page >


Combined PDF/HTML Page 1 of 3

PDF/HTML Page 1 of 53
single page version

background image
ātmadharma
varṣha 31
saḷaṅg aṅk 361
Version History
Version
Number Date Changes
001 Apr 2005 First electronic version.

PDF/HTML Page 2 of 53
single page version

background image
361
ahā, atīndriyasukhathī bharelā agādh
chaitanyanidhān jemanī pāse khullā hatā evā vīranāth
bhagavānanā āpaṇe vāras chhīe...prabhujīe te agādh
chaitanyanidhān āpaṇane paṇ sompyā chhe; prabhunā vanshamān
thayelā vītarāgī santoe chaitanyanidhān kholavānī chāvī
āpaṇane āpī chhe. ahā, shrīgurupratāpe ā kāḷe āvā
agādh chaitanyanidhānanī prāpti prabhu vīranāthanā mārgamān
āpaṇane thāy chhe.
‘bāp evā beṭā’ hoy chhe tem āpaṇe paṇ param
dharmapitā vīraprabhuno vāraso levā māṭe vīr thaīne ātmāne
sādhavāno chhe. ātmasādhak vīr svānubhūtivaḍe vīranāthano
vītarāgī vāraso lye chhe. ahā, dhanabhāgya chhe ke āpaṇe
vīraprabhunā vāras chhīe.
जय महावीर

PDF/HTML Page 3 of 53
single page version

background image
aḍhīhajāravarṣha pahelān siddhālayamān sīdhāvelā mahāvīranāthano sandesh chhe ke sharīr
ane rāg vagaranun chaitanyajīvan te ja jīvanun sāchun ānandamay jīvan chhe. rāgano
anubhav te jīvanun jīvan nathī, rāgano anubhav te ātmā nathī, e to anātmabhāv
chhe, bhāvamaraṇ chhe, chaitanyanun ānandamay jīvan temān haṇāy chhe. bhedagnānavaḍe rāgathī
bhinna, indriyothī bhinna, atīndriy chaitanyavastunī anubhūtirūp jīvan te ja ātmānun
sāchun jīvan chhe, te sācho ātmā chhe; temān janma–maraṇanān duḥkhano abhāv chhe; te
chaitanyajīvan ānandathī bharelun chhe. bhāī! jain thaīne tun ekavār āvun vītarāgī jīvan
jīvatān shīkh. tane mahā ānand thashe. vītarāgī santo ane arihanto–siddho āvun
vītarāg chaitanyajīvan jīve chhe. te ja sāchun jīvan chhe.
chetan–jīvan sāchun...chetan jīvan...jīvī jāṇe chhe santo sāchun jīvan...
sutān re jāgatān ūṭhatān besatān...haiḍe rahe chhe enun khūb raṭan...
aho, atīndriy chaitanyanā anubhavathī santo adbhut jīvan jīve chhe, te ja sāchun
jīvan chhe. rāgathī bhinna chaitanyajīvan dharmīnā antaramānthī ekakṣhaṇ paṇ khasatun nathī.
jīv to gnān–ānandamay sattā chhe, te potānī chaitanyasattāthī jīvan jīvanāro
chhe, tenun jīvan kāī indriy ke mananā ādhāre nathī. āvā ātmāne oḷakhīne
chaitanyanā āshraye je gnān–ānandamay atīndriyabhāv pragaṭayo te ja jīvanun sāchun jīvan
chhe. āvun jīvan dharmī jīve chhe ne jagatane paṇ tevā ja jīvanano upadesh āpe chhe.–āvun
jīvan jīvavun te mahāvīrano sandesh chhe. je jīvanamān ātmānī shānti āve ne jenā phaḷamān
mokṣha thāy, te ja sāchun jīvan chhe. anna–vastra ke sharīrane ādhīn jīvavun e kāī sāchun
jīvan nathī. siddhabhagavanto sharīr vagar ja sāchun sukhī jīvan jīvī rahyā chhe.
āvun atīndriy ānandamay chaitanyajīvan ame jīvīe chhīe, ane tame paṇ
evun ānandamay chaitanyajīvan jīvo–em siddhaprabhunā samāchār chhe. –जय महावीर

PDF/HTML Page 4 of 53
single page version

background image
vārṣhik vīr san. ra500
lavājam kāratak
chār rūpiyā Nov. 1973
āso vad amāse bhagavān shrī vīranāthaprabhunā mokṣhagamananun
aḍhīhajāramun (2500 mun) varṣha beṭhun. abhūtapūrva siddhadashāne pāmīne prabhu mukta
thayā. anantasukhanī prāptirūp siddhi, ane duḥkhathī–sansārathī sarvathā
chhūṭakārārūp mukti, āvī dashā prabhu ā divase pāmyā; tenun smaraṇ karavāno
ā divas chhe. gautam svāmī ā divase ja kevaḷagnān pāmīne arihant thayā;
ane sudharmasvāmī ā divase ja shrutakevaḷī thayā. dehātīt thaīne
siddhabhagavān em prasiddha karī rahyā chhe ke aho jīvo! sanyog ane sharīr
vagar ja dehātīt chaitanyabhāvathī ātmā pote ja svayam sukhī chhe...atīndriy
ānandarūp ātmā pote chhe.–āvā atīndriy gnān–ānand svarūp ātmāne
oḷakhatān, pote atīndriy gnānarūp thaīne ānandano svād āve chhe; –ā
vīranāthano mārga chhe. āvo mārga jayavant chhe.
mokṣhanā aḍhī hajāramā varṣhanā maṅgal–prārambhe dīvāḷīnī boṇī tarīke
gurudeve e siddhapadanā param mahimāpūrvak kahyun ke aho! āje mahāvīraprabhunā
mokṣhagamananun 2500 mun varṣha beṭhun. atyāre āvo chokakho vīramārga pāmīne,
samyagdarshan vaḍe (2+5) (sāt) prakr̥itinā kṣhayano prārambh karī dīdho te
maṅgaḷ chhe. sāt prakr̥iti (2+5) tenā shūnya (00) no prārambh karavo, eṭale
ke samyaktvanī evī apratihat ārādhanā karavī–ke jemān vachche bhaṅg paḍyā
vagar kṣhāyikasamyaktva thashe,–te bhagavānanā mokṣhakalyāṇakanī sāchī ujavaṇī
chhe; te apūrva ānandamay maṅgaḷ chhe. sādhakajīv samyaktvanā akhaṇḍ dīvaḍā
pragaṭāvīne dīvāḷīno mahotsav kare chhe. āvī ārādhanā sharū thaī tenā
phaḷamān mokṣha thashe.

PDF/HTML Page 5 of 53
single page version

background image
: 2 : ātmadharma : kāratak : 2500
‘aho, samakitarūpī sonāno sūraj ūgyo!’
besatā varṣhanā maṅgalaprabhāte chaitanyanī atyant
prasannatāpūrvak vahelī savāramān gurudeve nav devatāne yād
karīne, ānandajharatī je uttam boṇī āpī te ‘ātmadharma’
dvārā āpane pahoñchāḍatān ānand thāy chhe. –san.

besatā varṣhanā suprabhātamān gurudeve maṅgal tarīke sau pratham nav devone yād karyān
–arihant, siddha, āchārya, upādhyāy, sādhu, jinālay, jinachaitya, jinavāṇī ane
jinadharma–e nav dev chhe. e nave vītarāgasvarūp chhe, vītarāgatānā pratipādak chhe. ane
vītarāgabhāv vaḍe ja temanī sāchī oḷakhāṇ thāy chhe.
ātmāno svabhāv atīndriyagnān chhe; atīndriyagnān vaḍe jāṇavāno teno
svabhāv chhe, temaj te pote atīndriyagnānathī ja jaṇāy chhe; ā rīte atīndriy
(svasamvedan–pratyakṣha) gnānapūrvak ja arihant–siddha–jinavāṇī vagerenun sāchun gnān thāy
chhe.–e vāt pravachanasāranī 172 gāthāmān ghaṇī saras kahī chhe; gurudev teno vāramvār
ullekh kare chhe ne tenun rahasya mumukṣhujīve khās samajavā yogya chhe.
evī ja rīte samayasāranī 47 shaktimānthī 12 mī prakāshashaktino ullekh
karīne vāramvār kahe chhe ke svasamvedan–pratyakṣha thavāno ātmāno svabhāv chhe. sādhakanā
mati–shrutagnānamān paṇ svasamvedan–pratyakṣhathī ātmāne jāṇavānī tākāt chhe. aho,
āvun svasamvedan thayun te paṇ asharīrī chhe, atīndriy–ānandasahit chhe, ne te
vīraprabhuno mārga chhe.
aho, vīraprabhunā mokṣhanun ā aḍhīhajāramun varṣha chhe; bhagavānano mārga to
vītarāgabhāvamān chhe. prabhuno vītarāgamārga jayavant chhe. āvā mārgane oḷakhīne
samyagdarshananī evī apratihat ārādhanā karavī ke, atyāre kṣhāyopashamik hovā chhatān
vachche bhaṅg paḍyā vagar kṣhāyikasamyaktva thāy. ā rīte kṣhāyik sāthe joḍaṇīvāḷun
samyaktva te paṇ kṣhāyik jevun ja chhe;–‘e vāt bhagavānanī vāṇīmān āvelī chhe.’
(–pū. benashrīnā jātismaraṇamān). āvī ārādhanā te suprabhāt chhe.

PDF/HTML Page 6 of 53
single page version

background image
: kāratak : 2500 ātmadharma : 3 :
mithyātvanā andhārāno nāsh karīne chaitanyano je samyaktva–prakāsh khīlyo te apūrva
maṅgal suprabhāt chhe. ‘aho! samakitarūpī sonāno sūraj ūgyo! ’
aho, amr̥utasvarūp sachchidānand vignānaghan ātmā chhe; te ānandano moṭo
maherāmaṇ chhe. ‘amr̥ut’ eṭale ek to mare nahi, kadī nāsh na thāy evo ātmā chhe,
ane bījun ānandanā mīṭhā svādarūp amr̥ut, tenāthī ātmā bharelo chhe. āvā param
amr̥utasvarūp ātmā chhe. ne sharīr to mr̥utak–jaḍ kalevar chhe, tenāthī vignānaghan ātmā
judo chhe. āvā ātmāne draṣhṭimān letān jharamar–jharamar amr̥utadhārā varase chhe.–ā
suprabhāt chhe. samyagdarshan te suprabhāt chhe, ane kevaḷagnān te sarvotkr̥uṣhṭa suprabhāt chhe. ā
suprabhāt jagatane maṅgaḷarūp chhe.
samyagdarshan thayun tyān ātmā sākṣhāt thayo; tyān dharmī jāṇe chhe ke mārī
samyagdarshan–gnān–chāritra vagere samasta paryāyomān māro ātmā ja tanmay chhe;
samyaktvādi paryāyomān dhyeyapaṇe ātmā ja birāje chhe, ātmā ja tanmay thaīne te
paryāyarūpe pariṇamyo chhe. anantaguṇano chaitanyapiṇḍ je pratītamān āvyo te
samyagdarshanaparyāy pote chaitanyapiṇḍ chhe. shuddhaparyāyane paṇ chaitanyapiṇḍ kahyo chhe.
ā rīte maṅgal prabhātamān nav devane yād karyā, ane svasamvedanapratyakṣha ānand–
amr̥utathī bharelā bhagavān chaitanyadevane yād karyā, te maṅgaḷ chhe; tenī ruchi–gnān–
anubhūti karavā te chaitanyanun apūrva suprabhāt chhe.
[have āp vāñchasho–besatā varṣhanī boṇīrūp suprabhāt–maṅgalanun pravachan]
jharamar jharamar ānandajharatun suprabhāt
besatā varṣhanā maṅgalaprabhāte chaitanyanī atyant prasannatāpūrvak vahelī savāramān
gurudeve nav devatāne yād karīne je uttam boṇī mumukṣhuone āpī, te hamaṇān āpe
vāñchī...vāñchīne prasannatā thaī. tyārapachhī pravachanamān
samayasārano suprabhāt–kaḷash (268 mo)
vāñchatān chaitanyanā ānandanī mīṭhī jharamar
varasāvatān gurudeve kahyun ke–
ātmā gnānānandasvabhāv chhe tenā svasamvedanathī jyān samyagdarshan thayun tyān

PDF/HTML Page 7 of 53
single page version

background image
: 4 : ātmadharma : kāratak : 2500
mithyātvarātrino nāsh karīne maṅgal ānandaprabhāt khīlyun. ane pachhī kevaḷagnān thatān
to ānandanun mahā suprabhāt khīlyun; chaitanyatattva paryāyamān chakachakāṭ karatun khīlī nīkaḷ‌yun.
jem phūlajharamānthī tejanā taṇakhā jharamar jhare chhe tem samyaktvanī chīnagārī vaḍe
chaitanyapiṇḍamānthī ānandano ras jharajhar jhare chhe. laukikamān dīvāḷīnā divase dārūnā
phaṭākaḍā phoḍe chhe tenā avājathī to anek jīvo marī jāy chhe (ne temān to pāp lāge
chhe), paṇ ahīn ātmānī dīvāḷīmān (paryāyane antaramān vāḷīne) antarmukh thaīne
chaitanyachīnagārī mukatān je samyagdarshan ane kevaḷagnānano phaṭākaḍo phūṭayo te to
mithyātvādine phoḍīne andarathī chaitanyane jīvato–jāgato karīne ānand pamāḍe chhe. ā ja
sāchī ahinsak dīvāḷī chhe. ātmāmān āvī vītarāgadashārūp ānandamay varṣha beṭhun temān
chaitanyano sonerī–sūrya khīlyo ne suprabhāt pragaṭyun, teno have kadī asta
nahi thāy.
aho, samyaktvanā sonerī sūrajathī jhagajhagato ātmā shobhe chhe, te ja sāchun
suprabhāt chhe. emān gnānachakṣhu ūghaḍyā te pharīne kadī bīḍāshe nahi. ā to vītarāgī
jinavāṇīnā amogh bāṇ chhe, e bāṇ jene lāgyā teno moh chhedāī jāy ne andarathī
ānandamay bhagavān pragaṭe.
sadgurue māryā shabdanān bāṇ re...
andarathī khīlyo chaitanya bhagavān.
aho, jainasantonī vāṇī vītarāgatā–poṣhak chhe, te rāganī ekatāne toḍīne,
chaitanyanā pātāḷamān pesī jāy chhe ne andarathī ānandanī gaṅgā ūchhāḷīne bahār
paryāyamān ānandanī relamachhel karī de chhe. vāh re vāh! vītarāgī santonī vāṇī! āvī
vītarāgī–jinavāṇīne paṇ nav devomān gaṇī chhe; te pūjya chhe.
vītarāgavāṇī chaitanyapiṇḍ ātmāne prakāshe chhe. chaitanyanun gnān ekalun nathī hotun,
tenī sāthe atīndriyaānand vagere anant bhāvo hoy chhe. āvun ānandajharatun suprabhāt
dharmīnā antaramān ūgyun te syādvādathī lasalasāṭ kare chhe, ane chaitanyanā apār
mahimāthī bharelun chhe. ātmāno ānandaras evo adbhut chhe ke ekavār te ānandaras
pīdho tyān mokṣhanun varṣha beṭhun, mokṣhanun prabhāt tene khīlyun; te alpakāḷe mokṣha pāmīne
sādi–anant siddhapaṇe birājashe.
sādhak kahe chhe ke aho, chaitanyano āvo adbhut svabhāv mārāmān udayarūp

PDF/HTML Page 8 of 53
single page version

background image
: kāratak : 2500 ātmadharma : 5 :
thayo chhe, to pachhī have bījā bhāvothī (bandh–mokṣhanā vikalpothī) māre shun kām chhe?
ānandamay ā chaitanyaprakāsh mane sadāy sphurāyamān raho.
āgam eṭale akṣharagnān, te ātmānā akṣhar–akṣhay ānandasvarūpane dekhāḍe chhe.
evā akṣhay ātmānun gnān te bhāvaāgam chhe. bhāvaāgam eṭale atīndriy ātmānun
gnān; temān ānand jhare chhe. ānand vagaranun gnān kadī hoy nahi. ātmānun je gnān thayun
te gnānaprabhāt ānandathī bharelun chhe. āvun ānandamay suprabhāt jagatamān maṅgaḷarūp chhe.
svabhāv–prabhāno puñj ātmā chaitanyakiraṇothī shobhe chhe. mati–shrutagnānādi
anek nirmaḷaparyāyo ātmānī ekatāne khaṇḍit karatī nathī paṇ te to ātmānā
ekatvasvabhāvane abhinande chhe. anityaparyāyo nityasvabhāvane abhinande chhe,–tenī
sanmukh thaīne temān tanmay thāy chhe. tyān chaitanyasūrya ātmā sadāy udayamān chhe. anant
gnānādi chatuṣhṭayathī bharelā svabhāvamān draṣhṭi karatān samyaktva–suprabhāt ūgyun te maṅgaḷ
chhe, ane kevaḷagnān te sarvotkr̥uṣhṭa maṅgal suprabhāt chhe.
besatā varṣhanī maṅgal
boṇīrūpe gurudeve suhaste mumukṣhuone
‘samādhitantra’ āpyun...aho! jāṇe
param vātsalyathī gurudeve samyak
bodhisahit samādhinā ja āshīrvād
āpyā.
kevaḷagnān–suprabhāt jagatamān satpuruṣhone vandya chhe ane jagatane maṅgaḷarūp chhe.
antarmukh thaīne shuddha chaitanyatattvanī bhāvanāthī mohane nirmūḷ karīne samasta rāg–dveṣhano
kṣhay karatān sarvotkr̥uṣhṭa gnānajyoti pragaṭ thāy chhe, teno atyant mahimā karatān shrī
padmaprabhasvāmī niyamasāramān (kaḷash 20mān) kahe chhe ke aho, bhedagnānarūpī vr̥ukṣhanun ā
satphaḷ vandya chhe, jagatane maṅgaḷarūp chhe.
–āvun suprabhāt kem pragaṭe?–ke gnān ja upāy chhe ne gnān ja upey chhe,
–mokṣhamārga ane mokṣha banne gnānamay ja chhe, temān bījo koī rāg–vikalpa nathī. āvā
gnānamātra bhāvane oḷakhīne teno je āshray kare chhe tene, anādisansārathī alabdha
evī chaitanyanī sādhakabhūmikā prāpta thāy chhe, eṭale ke anādithī kadī nahi

PDF/HTML Page 9 of 53
single page version

background image
: 6 : ātmadharma : kāratak : 2500
khīlelun evun samyaktvādi suprabhāt tene khīle chhe, ne pachhī tenā phaḷamān sādhya evā
kevaḷagnānarūp ānandaprabhāt khīle chhe. ā prabhāt apūrva chhe; ‘sonā samo re sūraj
ūgyo’ em loko maṅgaḷaprasaṅge kahe chhe, ahīn to ātmāmān ānandathī jhagamagato
samyaktvasūrya ūgyo te sāchun suprabhāt chhe. sūraj to savāre ūgīne sāñje āthamī jāy
chhe, paṇ ā chaitanyasūrya ūgyo te kadī asta thāy nahi. akhaṇḍ chaitanyatattvamān je
nidhān bharyā chhe temānthī pragaṭelī anant gnān–darshan–ānand–vīryarūp avasthā kadī
asta thatī nathī.
jem hajār pāṅkhaḍīnun kamaḷ khīle, ke jharamar megh varase, tem chaitanyanā
ānandasarovaramān draṣhṭi karīne ekāgra thatān anant guṇanī pāṅkhaḍīthī chaitanyakamaḷ khīlī
uṭhyun ne jharamar–jharamar ānand varasavā lāgyo. ahā, āvā ātmāno prem karavo ne
paryāyamān tene pragaṭ karavo te santonī apūrva boṇī (prasādī) chhe.
samyagdarshan paṇ chaitanyapiṇḍ chhe, kevaḷagnān paṇ chaitanyapiṇḍ chhe; te banne suprabhāt
chhe. suprabhāt thatān ātmānā anantaguṇo ānandasahit khīlī uṭhyā, temān atyant madhur
chaitanyasvād chhe.
bāpu! tun atīndriyaānandathī bharelo bhagavān chho. tun khālī nathī, anant
guṇanidhānathī bharelo chho. pūrve ātmāne bhūlīne dayādi shubharāg paṇ karyo paṇ tenāthī
kāī ānandanun suprabhāt tārā ātmāmān khīlyun nahi, tārā agnānaandhārā maṭyā nahi,
ne tārā gnānapalak ūghaḍyā nahi. rāgathī pār chidānandapiṇḍ ātmāne andaranā
atīndriy svasamvedanagnānathī pratītamān letān ātmāmān gnānadīvaḍā pragaṭyā, tenā ghare
dīvāḷī āvī; tene apūrva suprabhāt ūgyun, anādinā agnānaandhārā ṭaḷ‌yā ne gnān–
darshanarūpī āṅkhanā palak ūghaḍyā; sukhe–sukhe te have siddhapadane sādhashe. ātmāmān
apūrva varṣha beṭhun te have sadā sukhamay raheshe. aho, āvo mārga batāvīne santoe moṭo
upakār karyo chhe.
antaramān paryāyano di’ vāḷīne jeṇe chaitanyaprabhunā bheṭā karyā tene gnānanī
dhārāmān ānandanān phūl jhare chhe. ahā, pahelānn shraddhā to karo....ruchi to karo....ke māro
ātmā gnān–ānandamay chhe, āvo ātmā ja māre joīe chhīe, ātmā sivāy bījun
kāī māre joītun nathī.–āvī antarmukh dashā karatān paryāy antaramān vaḷī jāy chhe eṭale
samyaktvādi jhagajhagatī chaitanyadashārūpe ātmā khīlī jāy chhe, te maṅgal suprabhāt chhe.
chaitanyanā ānandanā anant aṅkurā tene pragaṭyā; ānandanān anant

PDF/HTML Page 10 of 53
single page version

background image
: kāratak : 2500 ātmadharma : 7 :
kiraṇo sahit jhagajhagāṭ karato chaitanyasūrya ūgyo.....anantā nidhān potāmān pragaṭyā
shaktimān ānandanidhān bharyā hatā te paryāyamān jharajhar jharavā lāgyā...te ātmā dharmī
thayo, mokṣhano sādhak thayo.
āhāhā! ā dashānī shī vāt! te dashā khīlatān–khīlatān jyān kevaḷagnānanun pūrṇa
prabhāt khīlyun tenī shī vāt! bhāī, ā tārā potānān gāṇān gavāy chhe; je kahevāy chhe
te badhun tārāmān bharyun chhe. temān antarmukh thatān paryāyamān te khīlī jāy chhe.–e ānandamay
suprabhāt chhe, te shāntinun apūrva varṣha beṭhun.–ā besatāvarṣhanā apūrva lāḍavā pīrasāy chhe,
temān ānandarasano svād chhe.
jem sonā–rūpānā sikkā thāy chhe tem dharmī jīve antaranī shaktimānthī je
shuddhaparyāy pragaṭ karī temān atīndriy ānandanī chhāp chhe; samyakshraddhāno sonerī sikke
tenā ātmāmān lāgī gayo, mokṣhano sikko lāgī gayo. hun to anant ānandano samudra
chhun–em shraddhā karīne jyān ānandamay svasamvedanano sikko lagāvyo te jīv have
alpakāḷamān anantaguṇamay kevaḷagnān–prabhātathī khīlī jashe, ne mokṣha pāmashe.
sādhakane evī shuddhadashā thaī ke mithyātva–andhakārano nāsh thayo, ānandamay
gnānaprakāsh khīlyo, tenī dhārā atishayapaṇe mokṣha taraph chālī. dharmīnī gnānadhārā
rāgādithī judī chhe–adhik chhe–māṭe te gnānadhārāne atishayapaṇun chhe. tenun samyagdarshan
vītarāg chhe, tenun samyaggnān paṇ vītarāg chhe. ām vītarāgarasanī jharajhar dhārā tene
nirantar varte chhe. āvun samyagdarshan thayun tyān sonāno sūraj ūgyo; jem sonāmān kāṭ na
hoy tem samyagdarshan thatān je gnānadhārā pragaṭī te shuddha chhe, temān rāgādi vikārarūp kāṭ
nathī.–rāg vagaranā chaitanyaprakāshathī te atishay shobhe chhe.
* āvun ānandamay chaitanyaprabhāt jayavant varte chhe. *
samyagdarshan thatān ātmāmān shuddhapariṇati pragaṭī te ja suprabhāt chhe. te
pariṇatimān ānand paṇ bhego ja chhe. santonī vāṇī ātmānā āvā svarūpane batāve
chhe. kevaḷīprabhunī vāṇī ho, ke gaṇadharanī, muninī ke gnānī–samyagdraṣhṭi gr̥uhasthanī vāṇī
ho; temān evun svarūp āvyun chhe ke je svarūp samajatān ānandadashāsahit ātmā khīlī
jāy chhe. rāgathī lābh thāy–evī vāṇī santonī nathī. je samajavāthī rāgano nāsh thāy
ne vītarāgatā khīle evī vāṇī santonī chhe. vītarāgī santonī vāṇī vītarāgatā–
poṣhak hoy, ānandanī dātār hoy. jyān vāṇīmān kahelun chaitanyatattva kāne paḍyun ke andar
phaḍāk samyaggnān thaīne ānandamay prabhāt khīlī jāy chhe. āvī ānandaparyāyamān
susthit ātmā shobhe chhe. te apūrva maṅgalamay suprabhāt chhe.

PDF/HTML Page 11 of 53
single page version

background image
: 8 : ātmadharma : kāratak : 2500
ānandamay apūrva bhedavignān
gnānaparyāyanun ātmāthī ananyapaṇun ne parathī atyant bhinnapaṇun

jainashāsanamān batāvelī jīv–ajīvanī bhinnatānā
bhedavignānanun aparampār māhātmya chhe, ane te apūrva chhe.
anantakāḷathī sansāramān paribhramaṇ karatā jīve paralakṣhī
shāstragnān, ke shubharāgarūp vrat–tap–tyāg vagere badhun karyun chhe, paṇ
shuddhātmānā bhāvashrutagnānarūp bhedavignān teṇe ek sekaṇḍ paṇ pūrve
karyun nathī. vītarāgī santo kahe chhe ke he jīv! ekavār tun sva–paranun
sāchun bhedagnān kar to alpakāḷamān tāro mokṣha thayā vagar rahe
nahi. ek sekaṇḍanun bhedagnān anantakāḷanā janmamaraṇathī chhoḍāvīne
mokṣhasukhano apūrva svād chakhāḍe chhe. sarve paradravyo ane
parabhāvothī ātmānun judāpaṇun ane potānā gnānasvabhāvathī
ekapaṇun samajīne, apūrva bhedagnānavaḍe chaitanyasvādanun vedan karavun te
shrī jināgamano sār chhe. bhedagnān vagaranun badhun asār chhe,
bhedagnān ja sārabhūt chhe. mumukṣhu jīvoe paḷepaḷe bhedagnān
bhāvavāyogya chhe.
[samayasār gā. 390 thī 404 nā pravachanamānthī]
ātmā pote gnān chhe; ātmāmān paripūrṇa gnān chhe ne shabdādi achetanamān gnān
jarāy nathī; eṭale gnān ātmāthī ja thāy chhe ne parathī thatun nathī–āvo anekānt–
svabhāv varṇavīne shrī āchāryadeve ā gāthāomān gnānasvabhāvanī svatantratāno ḍhaṇḍhero
jāher karyo chhe. shāstro vagere paradravyo gnān nathī māṭe teo gnānanun jarā paṇ kāraṇ
nathī; ātmā pote gnān chhe tethī ātmā ja gnānanun kāraṇ chhe; gnānādi paryāyo sāthe
ātmā tanmay chhe.

PDF/HTML Page 12 of 53
single page version

background image
: kāratak : 2500 ātmadharma : 9 :
bhagavān shrī kundakundāchāryadevanā mūḷ sutromān traṇ ṭhekāṇe khās vajan chhe–
(1)
‘सत्यं ण याणए किचि’ eṭale ke shāstra vagere kāī jāṇatān nathī.
–eṭale tenāmān pūrepūrun achetanapaṇun batāvyun.
(2) ‘अण्णं णाणं’ eṭale ke te shāstra vagere achetanathī gnān judun chhe. shāstro
vagere kāī jāṇatān nathī, tenī sāme ‘ātmāmān gnānapūrepūrun chhe.’ em āvyun. ātmāmān
gnān pūrepūrun chhe ane shrut vageremān gnān jarā paṇ nathī–ām asti–nāstithī pūro
gnānasvabhāv batāvyo chhe.
(3) ‘जिणा विंति’ eṭale ke jinadevo em jāṇe chhe athavā jinadevo em kahe
chhe. gāthāe–gāthāe ‘जिणा विंति’ em kahīne sarvagna bhagavānanī sākṣhī āpī chhe.
aho, koī apūrva yoge ā samayasār shāstra rachāyun chhe. gāthāe–gāthāe
achintya bhāvo bharyā chhe; ekek gāthāe paripūrṇa ātmasvabhāv batāvī de chhe.
ātmā pote gnān chhe ne shrutanā shabdo vagere achetan chhe; ātmāmān gnān
paripūrṇa chhe ne shrut vageremān kiñchit gnān nathī. shrutamān gnān nathī ane gnānamān shrut
nathī; to he bhāī, tārā gnānamān shrut tane shun madad karashe? ane tāro ātmā gnānathī
pūro chhe to tārun gnān paranī shun āshā rākhashe? māṭe gnānane paranun jarāy avalamban
nathī. potānā ātmasvabhāvanun ja avalamban chhe.
ā rīte ātmāno paripūrṇa svāshrit gnānasvabhāv āchāryabhagavāne ā pandar
gāthāomān batāvyo chhe.
jene potānā ātmānun hit karavun chhe–kalyāṇ karavun chhe teṇe shun karavun joīe?
teno ā adhikār chāle chhe. pratham to, ātmā gnānasvarūp chhe, gnān ane ānand ja
teno svabhāv chhe ane parathī tem ja vikārathī te judo chhe,–evā ātmānī jyān sudhī
shraddhā na thāy tyān sudhī sharīr–paisā–strī–putra vageremānthī hitabuddhi ṭaḷe nahi; ane jyān
sudhī paramān hitabuddhi ke lābh–alābhanī buddhi ṭaḷe nahi tyān sudhī svabhāvane
okhaḷavāno ane rāg–dveṣh ṭāḷīne temān ṭharavāno satya puruṣhārtha kare nahi. māṭe potānun
hit karavānā īchchhak jīvoe, ātmānun svarūp shun chhe? tene konī sāthe ekatā chhe ne
konāthī judāī chhe? te jāṇavun joīe.
ātmā gnānasvarūp chhe, te gnān–sukh vagere sāthe ekamek chhe, ane sharīr–paisā

PDF/HTML Page 13 of 53
single page version

background image
: 10 : ātmadharma : kāratak : 2500
vagerethī tene judāī chhe, rāgathī paṇ kharekhar judāī chhe. gnān–ānandasvarūp ā ātmā
parathī judo chhe em kahetān ja ātmā potānā svabhāvathī paripūrṇa, svādhīn ane
paranā āshray vagarano nirālambī siddha thāy chhe. āvā ātmāne jāṇavo–mānavo te ja
hitano upāy chhe, te ja kalyāṇ chhe, te ja dharma chhe, te ja maṅgal chhe.
darek ātmā paripūrṇa gnānasvarūp chhe. ā sharīr te hun nathī, hun to ātmā chhun,
māro ātmā gnānathī paripūrṇa chhe ne par chījothī judo chhe; mārā ātmāne gnān ane
ānand māṭe koī par chījanī jarūr nathī. ā pramāṇe potānā gnānānandasvabhāvī
ātmāno svīkār karyā vagar koī jīv dharma karī shake nahi. ā ātmasvabhāv
ābāḷagopāḷ sarve jīvone samajāy tevo chhe; darek jīvoe sukh māṭe āvo
ātmasvabhāv ja samajavāno chhe. ahīn āchāryadev te svabhāv samajāve chhe.
jāṇanār–dekhanār–ānandasvabhāvī ātmā pote chhe; te samajavāmān nimittarūp
dravyashrut chhe. tethī sauthī pahelānn te dravyashrutathī gnānane judun samajāve chhe. shrī sarvagna–
bhagavānanī divyavāṇī, guruonī vāṇī ke sūtronā shabdo te badhā dravyashrut chhe; tenā
ādhāre ā ātmānun gnān thatun nathī. sākṣhāt sarvagnabhagavān, guru ke shāstranā lakṣhe
rāgamān aṭakīne je gnān thāy te paṇ dravyashrut jevun chhe. dev ane gurunā ātmānun gnān
temanāmān chhe, parantu ā ātmānun gnān temanāmān nathī. jīv potānā svabhāv taraph
vaḷīne jyāre sāchun samaje chhe tyāre dravyashrutane nimitta kahevāy chhe; paṇ dev–guru–
shāstranā rāgathī ātmasvabhāv samajāto nathī. dev–gurunī vāṇīthī temaj shāstrothī
ā ātmā judo chhe. dravyashrut to achetan chhe, temān kāī gnān rahelun nathī, māṭe te
dravyashrut pote kāī jāṇatun nathī, ne dravyashrutanā lakṣhe ātmā samajāto nathī. ātmā
pote gnānasvabhāvī chhe, te gnānasvabhāvanī sanmukhatāthī ja ātmā jaṇāy chhe.
jāṇavāno potāno ja svabhāv chhe.
dravyashrutathī ātmā judo chhe, dev–shāstra–guruthī ātmā judo chhe, eṭale temanā
lakṣhe thato rāg paṇ dravyashrutamān āvī jāy chhe. ām samajīne te dravyashrut taraphanā
rāgathī judo paḍīne, vartamān gnānane andar rāgarahit trikāḷī gnānasvabhāv taraph vāḷe
to potāno ātmasvabhāv jaṇāy. vartamān gnānaparyāyane par taraph rāgamān ekāgra kare
to adharma thāy chhe, ne potānā trikāḷī gnānasvabhāv taraph vāḷīne tyān ekāgra kare to
dharma thāy chhe. gnānasvabhāvanā ādhāre je gnān thāy te samyaggnān chhe. par dravyo ā

PDF/HTML Page 14 of 53
single page version

background image
: kāratak : 2500 ātmadharma : 11 :
ātmāthī judā chhe, temanā lakṣhe je mandakaṣhāy ane īndriyagnān thāy, te mandakaṣhāyanā ke
īndriyagnānanā āshraye samyaggnān thatun nathī ne ātmā samajāto nathī. āṭalun samaje
tyāre dravyashrutathī ātmāne judo mānyo kahevāy, ane tyāre jīvane dharma thāy.
‘dravyashrutathī ātmā judo chhe’ em kahetān temān sāchā dravyashrutano svīkār āvī
jāy chhe; kemake dravyashrut pote ja em kahe chhe ke tun tārā gnānasvabhāvanī sanmukh thatun
pote ja gnān chho. tārun gnān kāī shāstranā shabdomān nathī. paranā āshraye gnān thavānun
je kahe te to dravyashrut paṇ nathī, te to kushrut chhe. ahīn to bhagavāne kahelā dravyashrutanī
vāt chhe. je jīvane, ātmā samajavānī jignāsā chhe tene pratham dravyashrut taraph lakṣha hoy
chhe, dravyashrutanā lakṣhe shubh rāg thāy chhe kharo, sāchā dev–shāstra–gurunī oḷakhāṇ,
satsamāgam, shāstrasvādhyāy vagere nimitto hoy kharā ane jignāsune tenā lakṣhe
shubharāg thāy, parantu te koī nimittonā lakṣhe ātmasvabhāv samajāto nathī. dravyashrut
vagere nimitto ane te taraphanā lakṣhe thatā rāgano āshray chhoḍīne, tenāthī rahit
trikāḷī chaitanyasvabhāvanī ruchi karīne gnānane sva taraph vāḷe to ja samyaggnān thāy.
jignāsu jīvane shravaṇ taraphano shubhabhāv hoy, paṇ jo te shravaṇathī ja gnān thashe em
mānī le to te kadī rāgathī judo paḍīne potānā taraph vaḷe nahi ne tenun agnān ṭaḷe
nahi. achetan shabdothī ke rāgathī gnān thatun nathī, gnān to potānā gnānasvabhāvathī
thāy chhe,–em samajatān apūrva bhedagnān pragaṭe chhe.
tīrthaṅkar thanār jīv ātmasvabhāvanun yathārtha gnān ane avadhignān sahit janme
chhe, ane pachhī munidashā pragaṭ karī, ūgra puruṣhārtha pūrvak ātmasvabhāvamān sthiratā karīne
vītarāgatā ane kevaḷagnān pragaṭ kare chhe. evun paripūrṇa kevaḷagnān darek jīvano svabhāv
chhe. sarvagnadevane evun kevaḷagnān pragaṭ thatān potāno paripūrṇa ātmasvabhāv ane
jagatanā sarve dravya–guṇ–paryāyo ek sāthe pratyakṣha jaṇāy chhe. kevaḷagnān thayā pachhī paṇ
teramā guṇasthāne yoganun kampan hoy chhe. tīrthaṅkar bhagavānane teramā guṇasthāne
tīrthaṅkaranāmakarmano uday hoy chhe. ane tenā nimitte ‘“’ evo divyadhvani chhūṭe chhe.
ātmasvabhāv samajavāmān nimittarūp dravyashrut chhe, te dravyashrutamān sauthī utkr̥uṣhṭa
divyadhvani chhe. parantu tenā āshraye samyaggnān thatun nathī–em ahīn batāvavun chhe.
gnānaparyāy divyadhvanithī judī chhe ne ātmāthī abhinna chhe. divyadhvani pudgalanī rachanā
chhe, te

PDF/HTML Page 15 of 53
single page version

background image
: 12 : ātmadharma : kāratak : 2500
achetan chhe, tenāmān gnān nathī; gnān to ātmānun tanmayasvarūp chhe. ahā kevun apūrva
bhedagnān karāvyun chhe.!
jyān sudhī jīvane rāg–dveṣhādi hoy chhe tyān sudhī tene pūrun gnān hotun nathī ane
tenī vāṇī paṇ kramavāḷī, anek akṣharovāḷī ne bhedarūp hoy chhe. rāgādi ṭaḷīne
vītarāgatā thatān je kevaḷagnān thayun te sarve padārthone ekasāthe jāṇe chhe ane temanī
vāṇī akramarūp, nirakṣharī ane ek samayamān pūrun rahasya kahenārī hoy chhe, tethī tene
divyadhvani kahevāy chhe.
shrī sarvagnadevane gnān ākhun thaī gayun chhe ane temanī vāṇīmān paṇ ekek
samayamān pūrun rahasya āve chhe. parantu sāmo jīv potānā gnānanī lāyakātathī jeṭalun
samaje teṭalun tene nimitta kahevāy chhe. koī jīv bār aṅg samaje to tene māṭe bār
aṅgamān te vāṇīne nimitta kahevāy chhe. koī jīv karaṇānuyoganun gnān kare to te vakhate
tene te vāṇī karaṇānuyoganā gnānamān nimitta kahevāy, chhe, ane te ja vakhate bījo jīv
dravyānuyoganun gnān karato hoy to tene te vāṇī dravyānuyoganā gnānamān nimitta
kahevāy chhe. aho, āmān gnānanī svādhīnatā siddha thāy chhe. je jīv potānā
antarasvabhāvanā ādhāre jeṭalo shraddhā–gnānano vikās kare teṭalo divyadhvanimān
nimittapaṇāno ārop āve chhe. māṭe ahīn bhagavān āchāryadev kahe chhe ke gnān ane
dravyashrut judān chhe. vāṇī ane shāstro to ajīv chhe, ajīvanā ādhāre kadī gnān hoy
nahi. jo vāṇīthī gnān thatun hoy to ajīvavāṇī kartā bane ane gnān tenun kārya ṭhare.
ajīvanun kārya to ajīv hoy, eṭale gnān pote ajīv ṭhare! je jīv paravastunā
ādhāre potānun gnān māne chhe te jīvanun mithyāgnān chhe, tene ahīn achetan kahyun chhe.
potānā chetanasvabhāvane te jāṇato nathī.
pustak ane vāṇī to jaḍ chhe, te to gnān nathī ja. paṇ mand kaṣhāyane līdhe
ekalā shāstranā lakṣhe thato gnānano ughāḍ te paṇ kharūn gnān nathī. jinendra bhagavāne
kahelā dravya–guṇ–paryāy, nishchay–vyavahār, upādān–nimitta, nav tattvo vagere sambandhī
gnānano ughāḍ mātra shāstronā lakṣhe thāy, ane shabdothī tathā rāgathī judo paḍīne gnān–
svabhāvanun lakṣha na kare to te gnānanā ughāḍane paṇ dravyashrutamān gaṇīne achetan jevo
kahyo chhe. shāstra vagere paradravyo, tenā lakṣhe thato mand kaṣhāy ane tenā lakṣhe kārya karato
vartamān pūrato gnānano ughāḍ te badhāno āshray chhoḍīne–tenī sāthenī ekatā chhoḍīne,
–trikāḷī

PDF/HTML Page 16 of 53
single page version

background image
: kāratak : 2500 ātmadharma : 13 :
ātmasvabhāvano āshray karīne, ātmāmān je gnān abhed thaīne pariṇame te ja kharūn
gnān chhe.
prashna:–jo shabda achetan chhe ne vāṇīthī–shrutathī gnān nathī thatun to, ‘tīrthaṅkaro–
santonī vāṇī jayavant varto, shrut jayavant ho’–em shā māṭe kahevāy chhe?
uttar:–vāṇīthī gnān thatun nathī paṇ svabhāv taraphanī ekāgratāthī gnān pragaṭe
chhe. samyaggnān thayā pachhī jīv em jāṇe chhe ke pahelānn vāṇī taraph lakṣha hatun, eṭale ke
samyaggnān thavāmān nimittarūp vāṇī chhe. kharekhar to potānā ātmāmān je bhedagnān
pragaṭyun chhe te (bhāvashrut) jayavant ho–evī bhāvanā chhe; ane shubhavikalpa vakhate,
bhedagnānanā nimittarūp vāṇīmān ārop karīne kahe chhe ke ‘shrut jayavant ho, bhagavānanī
ne santonī vāṇī jayavant ho. ’ kemake te samyakshrut bhāvashrutamān nimitta chhe. parantu te
vakhatey dharmīne antaramān barābar bhān chhe ke vāṇī vagere paradravyathī ke tenā taraphanā
rāgathī mārā ātmāne kiñchit lābh thato nathī.
ātmānā gnānamān vāṇīno abhāv chhe ane vāṇīmān gnānano abhāv chhe.
jīvano koī guṇ achetanamān nathī, māṭe jeṇe potānā ātmāmān samyagdarshan,
samyaggnān, shānti, sukh vagere pragaṭ karavān hoy teṇe kyāy bahāramān na jotān, anant–
guṇasvarūp potānā ātmasvabhāvamān jovun. ātmasvabhāv taraph vaḷatān samyagdarshan–
gnān vagere pragaṭ thāy chhe. ane te sivāy vāṇī–shāstra vagere bāhya vastuonā lakṣhe
rāgādi bandhabhāvo thāy chhe.
ahā, āchāryadeve gnānasvabhāvanī apūrva vāt karī chhe. vāṇī achetan chhe, tenā
ādhāre gnān nathī; gnānasvabhāvī ātmā pote ja gnān chhe. aho! ā bhedavignānanī
param satya vāt chhe, ātmakalyāṇano mārga chhe. paṇ jene potānā kalyāṇanī darakār
nathī ane jagatanā mān–ābarūnī darakār chhe evā tūchchhabuddhi jīvone ā vāt nathī
ruchatī, eṭale kharekhar tene potāno gnānasvabhāv ja nathī ruchato ne vikār bhāv ruche
chhe; tethī āvī apūrva ātmasvabhāvanī vāt kāne paḍatān evā jīvo pokār kare chhe ke
‘are, ātmā paranun kāī kare nahi–em kahevun te to jheranān īnjekshan āpavā jevun chhe.
’ are, shun thāy! ā bhedagnānanī paramaamr̥ut jevī vāt paṇ tene jher jevī lāgī!!
bāpu! ekavār ā bhedagnānanun īnjekshan le to anantakāḷanā mithyātvanun jher ūtarī
jashe, ne tane atīndriy ānand thashe. ātmā gnānasvarūp chhe, vikārano ane parano te
akartā chhe–evī bhedagnānanī vāt to,

PDF/HTML Page 17 of 53
single page version

background image
: 14 : ātmadharma : kāratak : 2500
anādikāḷathī je mithyātvarūpī jher chaḍyun chhe tene utārī nāṅkhavā māṭe, param amr̥utanā
īnjekshan jevī chhe. jo ekavār paṇ ātmā evun īnjekshan lye to tene janma–
maraṇano rog nāsh thaīne siddhadashā thayā vagar rahe nahi. ātmā ane vishvanā darek
padārtha svatantra chhe, paripūrṇa chhe, nirāvalamban chhe–āvo samyakbodh te to param amr̥ut chhe
ke jher?? evun param amr̥ut paṇ je jīvane ‘jheranā īnjekshan’ jevun lāge chhe te jīvane
tenā mithyātva bhāvanun jor ja tem pokārī rahyun chhe! ā to nijakalyāṇ karavā māṭenā
ane mithyātvarūpī jher dūr karavā māṭenā aphar amr̥utanān īnjekshan chhe. potānā
paripūrṇa svabhāvano vishvās kare to samyagdarshan pragaṭe eṭale ke dharmanī pahelāmān pahelī
sharūāt thāy. te samyagdarshan pote chaitanyaamr̥utathī bharelun chhe, ne amr̥ut eṭale ke
maraṇarahit evā mokṣhapadanun te kāraṇ chhe.
ātmasvabhāvano āshray karavo te prayojan chhe
ātmasvabhāv samajavāmān, tem ja samajyā pahelānn ane samajyā pachhī paṇ
satshrut nimittarūp hoy chhe, teno ahīn niṣhedh nathī. paṇ te sat nimitto em kahe chhe ke
tun tārā gnānasvabhāvano āshray kar, ne parano āshray chhoḍ. kemake gnān sāthe tun tanmay
chho ne parathī tārī bhinnatā chhe. jo nimittono āshray chhoḍīne potānā svabhāvano
āshray kare to ja jīvane samyaggnān thāy chhe, ane e rīte svāshraye samyaggnān pragaṭ
kare to ja dravyashrutane tenun nimitta kharekhar kahevāy, ane tenā dravyashrutanā gnānane
vyavahāragnān kahevāy chhe. e rīte ahīn nimittano–vyavahārano āshray chhoḍīne
svabhāvano āshray karavo te prayojan chhe. te ja dharmano rasto chhe.
prashna:–jo shrut–shāstra te gnānanun kāraṇ nathī, to gnānīo paṇ ākho divas
samayasār–pravachanasār ādi shāstro hāthamān rākhīne kem vāñche chhe?
uttar:–pahelānn e samajo ke ātmā shun? gnān shun? shāstra shun? ne hāth shun? hāth
ane shāstra te to banne achetan chhe, ātmāthī judā chhe, tenī kriyā to koī ātmā
karato nathī. gnānīne svādhyāy vagereno vikalpa thayo ane te vakhate gnānamān te prakāranā
gneyone ja jāṇavānī lāyakāt hatī tethī gnān thāy chhe, ne te vakhate nimittarūpe
samayasārādi vītarāgī shāstra tenā potānā kāraṇe svayam hoy chhe. tyān gnānīe to
ātmasvabhāvanā āshraye gnān ja karyun chhe; gnānaparyāy sāthe ja tene tanmayatā chhe, bījā
koī sāthe tene tanmayatā nathī. hāthanī, shāstranī ke rāganī kriyā paṇ teṇe karī nathī.
shāstranā kāraṇe gnān thatun nathī, ane jīvanā vikalpanā kāraṇe

PDF/HTML Page 18 of 53
single page version

background image
: kāratak : 2500 ātmadharma : 15 :
shāstra āvyun nathī. gnānanun kāraṇ to potāno gnānasvabhāv hoy, ke achetan vastu
hoy? jene potānā gnānasvabhāvanī shraddhā nathī ane achetan–shrutanā kāraṇe potānun
gnān māne chhe, tene samyaggnān thatun nathī. ā bhagavān ātmā pote gnānasvarūp chhe.
sarvagna vītarāgadevanī sākṣhāt vāṇī te gnānanun asādhāraṇ–sarvotkr̥uṣhṭa nimitta chhe paṇ te
achetan chhe, tenā āshraye–tenā kāraṇe paṇ ātmāne kiñchit gnān thatun nathī, to anya
nimittonī to shun vāt!
koī em kahe ke–pahelānn to vāṇī vagere nimittanā lakṣhe ātmā āgaḷ vadhe
ne? to tene kahe chhe ke bhāī, vāṇīnā lakṣhe bahu to pāpabhāv ṭāḷīne puṇyabhāv thāy,
paṇ te kāī āgaḷ vadhyo kahevāy nahi. kemake shubhabhāv sudhī to jīv anantavār
āvī chūkyo chhe. shubh–ashubhathī pār ātmānun bhedagnān karīne gnānasvabhāvamān āve
to ja āgaḷ vadhyo kahevāy. nimittanā lakṣhe kadī paṇ bhedagnān thāy nahi. potānā
gnānasvabhāvanā lakṣhe sharūāt kare to ja āgaḷ vadhe ne bhedagnānanā baḷe pūrṇatā thāy.
āchāryadevanā kathanamān garbhitapaṇe āvī jatā nav tattvo
shrī āchāryadevanī ghaṇī gambhīr shaili chhe; ekek sūtrano jeṭalo vistār karavo
hoy teṭalo thaī shake chhe. ‘shrut te gnān nathī’ em kahetān temān nave tattvo garbhitapaṇe
āvī jāy chhe.
(1) pote gnānamay jīvatattva chetan chhe.
(2) potāthī bhinna evān dravyashrut te achetan chhe–ajīvatattva chhe.
(3) potānun lakṣha chūkīne te ajīv taraph (–vāṇī taraph) lakṣha karatān shubharāg thāy
chhe te puṇyatattva chhe.
(4) viṣhay–kaṣhāy taraphano ashubhabhāv te pāpatattva chhe.
(5) paranā lakṣhe thato shubh–ashubh vikār te āsravatattva chhe.
(6) te vikār bhāvavaḍe karmanun bandhan thāy chhe, te bandhatattva chhe.
(7–8) vāṇī ane ātmāne bhinna jāṇīne potānā gnānasvabhāvano anubhav
karatān samyagdarshanādi pragaṭe chhe te samvar–nirjarātattva chhe. ane
(9) ātmasvabhāvamān līn thatān rāgādi ṭaḷīne gnānanī pūrṇatā thāy chhe te mokṣhatattva chhe.

PDF/HTML Page 19 of 53
single page version

background image
: 16 : ātmadharma : kāratak : 2500
hun gnānasvabhāvī ātmā, vāṇī vagere achetanathī judo chhun–evo jeṇe nirṇay
karyo te potānā gnānane paranun avalamban māne nahi. tene potānā antarasvabhāvanā
āshraye ātmānun gnān pragaṭe chhe ne temān ekāgratāthī kṣhaṇe–kṣhaṇe shuddhinī vr̥uddhi thatī
jāy chhe.
‘māre mokṣha karavo chhe athavā māre dharma karavo chhe’ em antaramān gokhyā kare tethī
kāī dharma thāy nahi. mokṣha kem thāy te batāvanārī santonī vāṇīnā lakṣhe rokāy topaṇ
mokṣha na thāy. mārī vartamān paryāyamānthī vikār ṭāḷīne mokṣhadashā karavī chhe–em paryāy
upar joyā kare topaṇ mokṣha na thāy–dharma na thāy, paṇ e vāṇī ane vikārathī judo
gnānasvabhāv te hun–em samajī, te ātmasvabhāvano āshray karatān nirmaḷadashā pragaṭe
chhe, ane parāshraye thanārā evā mithyātva–rāgādibhāvo ṭaḷe chhe. ātmā gnān–ānandanun
bimb chhe, tenāmān pūrun gnānasāmarthya chhe, te sāmarthyano vishvās karīne teno anubhav
karatān paryāyamān pūrun gnānasāmarthya pragaṭ thāy chhe. ā ja muktino upāy chhe.
je gnān pote antarmukh thaīne gnānasvabhāvamān tanmay thaīne pariṇamyun te pote
samyagdarshan chhe. te paryāy pote ātmā chhe; ātmā pote potānī paryāyamān tanmay thaīne
pariṇamyo chhe. jem jaḍ–chetan be vastu judī chhe tem kāī dravya–paryāy judān nathī, ananya
chhe. ahīn to kahe chhe ke ātmānī badhī paryāyomān gnān tanmay chhe; achetananā samasta
guṇ–paryāyothī gnān atyant judun chhe, ne chetananā samasta guṇ–paryāyomān gnān
tanmayapaṇe rahelun chhe. aho, āvā gnānasvabhāvī ātmānun grahaṇ (eṭale ke tene
jāṇīne tenān shraddhā–gnān–chāritra) jeṇe karyā te jīv kr̥utakr̥utya svasamay chhe. jignāsu
jīvone kuguruno saṅg chhoḍīne, satpuruṣhanī vāṇīnun shravaṇ karavāno bhāv āve, paṇ
‘mārun gnān vāṇīnā kāraṇe nathī, vāṇīnā lakṣhe paṇ mārun gnān nathī, antaramān
gnānasvabhāvamānthī ja mārun gnān āve chhe’ em nakkī karīne jo svabhāv taraph vaḷe to
ja samyaggnān thāy chhe. ane teṇe ja dravyashrutanun sāchun shravaṇ karyun chhe; dravyashrut je kahevā
māṅge chhe te teṇe lakṣhamān līdhun chhe.
shrī kundakundaprabhu pote mahāvidehakṣhetramān jaīne sarvagnadev shrī sīmandharabhagavānanī
divyavāṇīnun āṭh divas shravaṇ karī āvyā hatā; teoshrī ā gāthāmān kahe chhe ke
bhagavānanī sākṣhāt divyavāṇī achetan chhe, temān ātmānun gnān nathī. bhagavānanī
vāṇī em ja jaṇāve chhe ke gnānanī utpatti vāṇīnā āshraye nathī; ātmā pote
gnānasvarūp chhe, tenā ja āshraye tenun gnān chhe.

PDF/HTML Page 20 of 53
single page version

background image
: kāratak : 2500 ātmadharma : 17 :
vāṇī achetan chhe, temān gnān nathī, e vyatirekapaṇun kahyun, ane gnān te ātmā
chhe–te anvayapaṇun chhe. eṭale ke ātmā potānā anant guṇasvabhāvothī paripūrṇa chhe ane
vāṇī vagerethī tadna judo chhe,–em asti–nāsti dvārā āchāryadeve ātmasvabhāv
batāvyo chhe.
gnān ane vāṇī judā chhe. gnānamānthī vāṇī nīkaḷatī nathī, ane vāṇīmānthī
gnān pragaṭatun nathī. gnānamān jevī lāyakāt hoy tevī vāṇī nimittarūpe hoy–evo
nimitta–naimittik sambandh chhe; tyān agnānī jīv bhramathī em māne chhe ke vāṇīne kāraṇe
gnān thāy chhe. tethī te vāṇīno āshray chhoḍato nathī ne svabhāvano āshray karato nathī,
eṭale tene samyaggnān thatun nathī.–evā jīvane vāṇī ane gnānanī atyant bhinnatā
batāve chhe. gnān chetan chhe ane vāṇī jaḍanun pariṇaman chhe. gnān ane vāṇī banne
potapotānī vastumān tanmay thaīne svatantrapaṇe pariṇame chhe. āvun apūrva bhedavignān
karanār jīv svasamayamān sthir thaīne samyagdarshan–gnān–chāritra ane mokṣha pāme chhe.
–te vīrano mārga chhe.
जय महावीर
mastānākā mārag mukti....
shun jāṇe te dīvānā?
merā mārag nyārā sabase
(paṇ) shivamāragase nahīn nyārā;
vītarāgakā vachan pramāṇe
samaje to jagakun pyārā....
sachchā kahe jinavāṇī khullā,
samaje gnānī mastānā;
mastānākā mārag mukti
shun jāṇe te dīvānā?
dhanya dhanya jagamān evā santo,
saṅgat jenī bahu sārī;
santajano sahu chaḍhate bhāve
hun jāun tas balihārī...