• shrī jinavāṇīnun stavan •
vīranāth tīrthaṅkar e to jāṇe chaitanyashāntinā himālay chhe, ne e
himālayamānthī nīkaḷelo shāntarasano pravāh jinavāṇīmān bharyo chhe, te
bhavyajīvo upar mahān upakār karī rahyo chhe. jinavāṇīno upakār prasiddha
karavā āpaṇe paramāgamamandir sthāpyun chhe, tenā utsav prasaṅge maṅgaḷarūpe
jinavāṇīnī stuti ahīn āpī chhe.
vīr–himāchalaten nikarī guru gautamake mukh–muṇḍ ḍharī hai;
moh–mahāchal bhed chalī, jagakī jaḍatā–tap dūr karī hai;
gnānapayonidhi mānhī ralī, bahu bhedataraṅganison uchharī hai,
tā shuchi shārad gaṅganadī prati main añjuli kar shīsh dharī hai. (1)
yā jagamandiramen anivār agnān–andher chhayo ati bhārī,
shrī jinakī dhuni dīpashikhāsam jo nahi hot prakāshanahārī;
to kis bhānti padārath pānti kahān lahate rahate avichārī,
yā vidh sant kahe dhani hai dhani hai jinavain baḍe upakārī.
aho jinavāṇī–gaṅgā! padārtha svarūp dekhāḍīne ten moṭo upakār karyo
chhe. vipulāchal par birājamān vīranāth tīrthaṅkararūpī himālayamānthī
nīkaḷīne gautamagurunā mukharūpī kuṇḍamān tun avatarī; moharūpī mahāparvatane
bhedīne tun āgaḷ chālī; jagatanī jaḍatāne ane ātāpane ten dūr karyā; pachhī
kundakundāchārya vagere santonā shrutagnānarūpī samudramān tun relāṇī, ne aṅg–pūrvanā
anek bhedarūp ānandamay taraṅgathī tun ūchhaḷī...āvī pavitra gnānamay
gaṅgānadī pratye hun hāthanī añjali karīne mastake chaḍāvun chhun; arthāt
jinavāṇīne hun mastake chaḍhāvun chhun.
jinavāṇīne gaṅgānī upamā āpīne stuti karī; paṇ eṭalethī
santoṣh na thayo, eṭale bījī upamā dīpakanī āpīne stuti kare chhe : ā
jagatanā jīvomān atyant bhāre ghor agnānaandhakār chhavāī gayo chhe, temān
dīpashikhāsamān prakāsh karanārī shrī jinadhvani jo na hot to jīvādi
padārthonun svarūp kaī rīte oḷakhat! ane kayān sudhī agnānī–avichārī
rahet? aho, jinavāṇīno moṭo upakār chhe ke teṇe padārthanun svarūp batāvyun.
tethī sant kahe chhe ke he mātā! tane dhanya chhe! dhanya chhe!