Atmadharma magazine - Ank 378
(Year 32 - Vir Nirvana Samvat 2501, A.D. 1975)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 24 of 83

background image
: chaitra : 2501 ātmadharma : 17 :
* praṇaman karun hun dharmakartā tīrtha shrī varddhamānane *
jignāsunun pratham kartavya–ātmatattvano nirṇay
[samyaktva–jīvan lekhamāḷā: lekhāṅk – 11]
sukh kaho ke samyaktva kaho–te jīvane vahālun chhe.
jemān sukh bharyun chhe. evā potānā gnānasvarūpano sācho
nirṇay gnānavaḍe karavo te ja samyaktvanī rīt chhe. jeṇe
evo nirṇay karyo tene pātratā thaī ne tene antaramān
anubhav thashe ja.

samyagdarshan thatān pahelānn sansār–duḥkhothī trāsīne ātmāno ānand pragaṭ karavā
māṭenī bhāvanā jāge chhe.
he bhāī! tāre sukhī thavun chhe ne?–to tun tārā sāchā svarūpane oḷakh, –ke jemān
kharekhar sukh bharyun chhe. ātmānā svarūpano pahelānn sācho nirṇay karavānī vāt chhe. are,
tun chho koṇ? shun kṣhaṇik puṇya–pāpano karanār te ja tun chho? nā, nā, tun to gnān karanār
gnānasvabhāvī chho. parane grahanār ke chhoḍanār tun nathī, chetakabhāv ja tun chho. ātmāno
āvo nirṇay te ja dharmanī pahelī sharūātano (samyagdarshanano) upāy chhe. āvo
nirṇay na kare tyānsudhī samyagdarshananī pātratāmān paṇ nathī. māro sahaj svabhāv
jāṇavāno chhe–āvo gnānasvabhāvano nirṇay shrutagnānanā baḷathī thāy chhe, ne te ja
samyaktvanī rīt chhe. jeṇe gnānamān sācho nirṇay karyo tene pātratā thaī, ne tene antaramān
anubhav thavāno ja chhe. māṭe tattvanirṇay te jignāsu jīvanun pratham kartavya chhe.
hun gnānasvabhāvī jāṇanār chhun, gneyamān kyāy rāg–dveṣh karīne aṭakavun tevo māro
gnānasvabhāv nathī. par game tem ho, hun to teno mātra jāṇanār chhun, māro jāṇanār
svabhāv paranun kāī karanār nathī; paṇ gnānasvabhāv sāthe mārāmān shraddhā–shānti–ānand
vagere anant svabhāvo chhe. hun jem gnānasvabhāvī chhun tem jagatanā badhā ātmāo
gnānasvabhāvī chhe; temān teo pote potānā gnānasvabhāvano nirṇay karīne gnānabhāvarūpe