Atmadharma magazine - Ank 379
(Year 32 - Vir Nirvana Samvat 2501, A.D. 1975)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 31 of 53

background image
: 28 : ātmadharma : vaishākh : 2501
ātmānā svabhāvanun bhān thatān andar kr̥utakr̥utyatā vedāy chhe. aho, mārī prabhutā
mārāmān chhe, mārī prabhutāne hun atyār sudhī bhūlyo, tethī rakhaḍyo; mārā ānand–
svarūpathī chyut thaīne viṣhayo taraphanā jhampāpātathī hun duḥkhī ja thayo. paṇ have mane mārā
ātmānī apūrva prāpti thaī. āvā ātmānī prāpti eṭale ke shraddhā–gnān–ramaṇatā te
samādhinun kāraṇ chhe.
vartamān apūrva dashā sahit potānī pūrva dashāne paṇ antarātmā vichāre chhe ke
arere! īndriyaviṣhayomān men anantakāḷ vītāvyo chhatān tenāthī anshamātra tr̥upti na thaī,
paṇ have viṣhayātīt atīndriy gnānasvabhāvane jāṇatān apūrva tr̥upti thaī gaī.
vartamānamān atīndriy ānandano svād āvyo tyāre pūrvanā īndriyaviṣhayo pratyethī
udāsīnatā thaī gaī ne em viṣhād thayo ke arere! mārā chaitanyaānandane chūkīne pūrve
īndriyaviṣhayomān men vyartha anantakāḷ vītāvyo.
jeṇe ātmānā atīndriy amr̥utano svād chākhyo tene viṣhayo viṣh jevā lāge
chhe....par viṣhayo taraphanī lāgaṇī tene duḥkharūp lāge chhe, ātmānā nirvikalpa ānandanā
vedan sivāy bīje kyāy te potāno ānand svapney mānato nathī. jene viṣhayonī
mīṭhāsh lāgatī hoy ke rāganī mīṭhāsh lāgatī hoy teṇe atīndriy ātmānā
vītarāgī amr̥utano svād chākhyo nathī.
ek taraph atīndriy ānandano sāgar ātmā chhe;
bījī taraph bāhyamān sukh vagaranā īndriyaviṣhayo chhe;
tyān jemān sukh māne te taraph jīv jhūke chhe. je jīv antaramān atīndriy ātma–
svabhāv taraph jhūke chhe te to potānā atīndriyasukhane anubhave chhe; ane je jīv bāhya–
viṣhayomān sukh mānīne īndriyaviṣhayo taraph jhūke chhe te ghor sansāranā duḥkhane pāme chhe.
sāmasāmā be mārga chhe.
(1) atīndriy svabhāvane chūkīne īndriyaviṣhayo taraph jhūkāv te sansāramārga chhe. ane
(2) īndriyaviṣhayomān sukhabuddhi chhoḍīne antaranā gnānānandasvabhāvamān jhūkāv te
mokṣhamārga chhe.–jyān game tyān jāv.
aho, ātmāmān ānandanā nidhān bharyā chhe te santo dekhāḍe chhe; paṇ agnānathī
andh thayelā mūḍh jīvo potānā ānandanidhānane dekhatā nathī.