Atmadharma magazine - Ank 379
(Year 32 - Vir Nirvana Samvat 2501, A.D. 1975)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 38 of 53

background image
: vaishākh : 2501 ātmadharma : 35 :
pragaṭyun chhe ane māro ātmā shānti vede chhe’–evo bhed paṇ rahyo na hato; ātmā svayam
anantaguṇanī anubhūtisvarūp ja hato, kadī na anubhavāyelī shānti tyān vedātī hatī.
pachhī upayog anubhūtimānthī bahār āvatān chhatān te upayog rāgādinā parichayathī dūr
rahe chhe, rāganī bhāībandhī teṇe sarvathā chhoḍī dīdhī chhe eṭale rāganā kāḷe paṇ pote to
tenāthī judo ja rahe chhe.–āvā chhūṭā (rāgavagaranā) upayogapaṇe dharmī sadā potāne
anubhave chhe–shraddhe chhe–jāṇe chhe, eṭale rāganā kāḷey tenā samyaktvādibhāvo jīvant rahe
chhe, bagaḍatā nathī. dehathī jagatathī ne rāgathī,–badhāthī chhūṭun upayog–pariṇaman ātmāne
muktapaṇe anubhave chhe. ahā, e dashā koī anerī adbhut chhe.
āvī svānubhavadashā thatān potāne pākī khātrī thaī chukī ke have hun mokṣhanā
mārgamān chhun, have sansāranā mārge nathī; have mārā bhavano chheḍo āvī gayo;
siddhabhagavānanī nātamān hun bhaḷī gayo. bhale nāno chhun,–māro sādhakabhāv nāno chhe–
paṇ chhun to siddhabhagavānanī ja jātano! anubhavamānthī bahār āvyā pachhī je vikalpa
ūṭhe tenāthī gnānane judun ja jāṇe chhe, eṭale gnān pote to nirvikalpa ja rahe chhe; te gnān
ane vikalpanī ekatā karato nathī, āvo teno akartābhāv chhe. gnānabhāvane ja karato
thako te sadā tr̥upta ane prasanna–prashānt rahe chhe, gnānanā pratāpe tenun chitta ekadam shānt
thaīne, kaṣhāyavagaranun shītaḷ chandanasamān shobhī rahyun chhe ne jinadevanā mokṣhamārgamān te
ānandasahit keli kare chhe.–te samyagdraṣhṭi vandanīy chhe.
bhedavignān jagyo jinake ghaṭ shītal chitta bhayo jim chandan;
keli kare shivamāragamen jagamānhi jineshvarake laghunandan;
satyasvarūp sadā jinake pragaṭyo avadāt mithyāt–nikandan;
shāntadashā tinakī pahachānī kare karajoḍ banārasī vandan.
potānā achintya ātmavaibhavane potāmān dekhīne dharmī param tr̥upti anubhave chhe.
ahā, ātmāno pūrṇa vaibhav hāthamān āvyo (anubhavamān āvyo) tenā ānand pāse
jagatanā bījā badhā vaibhavo sāv tuchchha lāge chhe. te samyagdraṣhṭi–dharmātmā bhale
gr̥uhasthapaṇe hoy, parivārasahit hoy ane vepār rojagār paṇ karato hoy, chhatān tenī
chetanā te badhāthī jaḷakamaḷavat alipta rahe chhe, eṭale te lepātā nathī paṇ chhūṭatā ja
jāy chhe.–e badho samyaktvano pratāp chhe–em jāṇīne he bhavyajīvo! tame param
ādarathī samyaktvanī ārādhanā karo.