Atmadharma magazine - Ank 383
(Year 32 - Vir Nirvana Samvat 2501, A.D. 1975)
(simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 29 of 45

background image
: 26 : ātmadharma : bhādaravo : 2501
6. ashuchitva–anuprekṣhā
ashuchino bhaṇḍār evo ā manuṣhyadeh, tenī mamatā chhoḍīne, asharīrī
ātmabhāvanāmān rat thavun, ne ashuchīrūp evā krodhādi bhāvothī paṇ
ātmāne judo anubhavavo–em pāñch gāthā dvārā ā chhaṭhṭhī
bhāvanāmān batāvyun chhe.
* * * * *
83. he bhavya! tun ā dehane ashuchimay jāṇ; ā deh samasta kutsit–apavitra
vastuno piṇḍalo chhe, udaramān kr̥umi–kīḍā–jū tathā nigodādi jīvothī bharelo chhe,
atyant durgandhamay chhe, ane maḷ–mūtranun ghar chhe.
84. atyant pavitra, rasavāḷā, sugandhī ane manohar evā dravyo paṇ dehano sambandh
thatāmvent ghr̥uṇāspad ane atyant durgandhī thaī jāy chhe.
85. karmarūp vidhie ā manuṣhya dehane ashuchimay banāvyo chhe–tethī tun em jāṇ ke
tenāthī virakta thavā māṭe ja tene ashuchirūp banāvyo chhe; chhatān agnānī jīv
pharīne temān ja anurakta thāy chhe.
86. e rīte sharīrane ashuchimay dekhavā chhatān paṇ jīvo temān anurāg kare chhe, ane
jāṇe ke te pūrve kadī maḷ‌yo na hoy em samajīne tene ādarapūrvak seve chhe.
87. dehanun āvun svarūp jāṇīne je jīv strī vagere anyanā dehapratye virakta thāy chhe
ane nijadehamān paṇ anurāg karato nathī, dehathī bhinna ātmasvarūpamān samyak
prakāre rat thāy chhe tene ashuchi–anuprekṣhā sārthak chhe.
ashuchi jāṇī dehane, kare ātmaanurāg;
tene sāchī bhāvanā, te kahīe mahābhāg.
[chhaṭhṭhī ashuchianuprekṣhā pūrṇa]
ashuchīpaṇun viparītatā e āsravonān jāṇīne,
vaḷī jāṇīne duḥkhakāraṇo enāthī jīv pāchho vaḷe.
–shrī kundakundasvāmī.