Benshreeke Vachanamrut-Hindi (iso15919 transliteration). Kadi.

< Previous Page   Next Page >


PDF/HTML Page 14 of 227

 

śiśuvayase ati prauḍhatā, vairāgī guṇavaṁt .
meru sam puruṣārthase dekhā bhavakā aṁt ..
vairāgī aṁtarmukhī, maṁthan gahan apār .
jñātāke tal pahun̐cakar, kiyā saphal avatār ..
ati mīṭhī videhī bāt tere hr̥day bharī .
ham-ātma-ujālanahār, dharmaprakāśakarī ..