bahinaśrīke vacanāmr̥t
dhruvatattvameṁ ekāgratāse hī nirmal paryāy pragaṭ hotī hai, vibhāvakā abhāv hotā hai ..94..
muni asaṁgarūpase ātmākī sādhanā karate haiṁ, svarūpagupta ho gaye haiṁ . pracur svasaṁvedan hī munikā bhāvaliṁg hai ..95..
ātmā hī ek sār hai, anya sab niḥsār hai . sab cintā choṛakar ek ātmākī hī cintā kar . kuch bhī karake caitanyasvarūp ātmāko pakaṛ; tabhī tū saṁsārarūpī magarake mun̐hameṁse chūṭ sakegā ..96..
parapadārthako jānanese jñānameṁ upādhi nahīṁ ā jātī . tīn kāl, tīn lokako jānanese sarvajñatā — jñānakī paripūrṇatā siddha hotī hai . vītarāg ho jāy use jñānasvabhāvakī paripūrṇatā pragaṭ hotī hai ..97..