60 ]
puruṣārthīko adhik samay lagatā hai; parantu donoṁ alpa-adhik samayameṁ sab kacarā nikālakar keval- jñān avaśya prāpta kareṁge hī ..168..
vibhāvoṁmeṁ aur pān̐c parāvartanoṁmeṁ kahīṁ viśrānti nahīṁ hai . caitanyagr̥h hī saccā viśrāntigr̥h hai . munivar usameṁ bārambār nirvikalparūpase praveś karake viśeṣ viśrām pāte haiṁ . bāhar āye nahīṁ ki andar cale jāte haiṁ ..169..
ek caitanyako hī grahaṇ kar . sarva hī vibhāvoṁse parimukta , atyanta nirmal nij paramātmatattvako hī grahaṇ kar, usīmeṁ līn ho, ek paramāṇumātrakī bhī āsakti choṛ de ..170..
ek myānameṁ do talavāreṁ nahīṁ samā sakatīṁ . caitanyakī mahimā aur saṁsārakī mahimā do ekasāth nahīṁ rah sakatīṁ . kuch jīv mātra kṣaṇik vairāgya karate haiṁ ki saṁsār aśaraṇ hai, anitya hai, unheṁ