Benshreeke Vachanamrut-Hindi (iso15919 transliteration). Bol: 194-195.

< Previous Page   Next Page >


Page 70 of 212
PDF/HTML Page 85 of 227

 

70 ]

bahinaśrīke vacanāmr̥t

bāhar ātā hai; munirājako to upayog ati śīghratāse bārambār aṁtarameṁ utar jātā hai . bhed- jñānakī pariṇatijñātr̥tvadhārādonoṁke calatī hī rahatī hai . unheṁ bhedajñān pragaṭ huā tabase koī kāl puruṣārtha rahit nahīṁ hotā . avirat samyagdraṣṭiko cauthe guṇasthānake anusār aur muniko chaṭhaveṁ-sātaveṁ guṇasthānake anusār puruṣārtha vartatā rahatā hai . puruṣārthake binā kahīṁ pariṇati sthir nahīṁ rahatī . sahaj bhī hai, puruṣārtha bhī hai ..193..

pūjya gurudevane mokṣakā śāśvat mārga aṁtarameṁ batalāyā hai, us mārga par jā ..194..

sabako ek hī karanā hai :pratikṣaṇ ātmāko hī ūrdhva rakhanā, ātmākī hī pramukhatā rakhanā . jijñāsukī bhūmikāmeṁ bhī ātmāko hī adhik rakhanekā abhyās karanā ..195..