bahinashrīke vachanāmr̥ut
samay bhī shuddha padārtha rahā hai . yah koī mahimāvān vastu tujhe batalā rahe hain . tū andar gaharāīmen utarakar dekh, asalī tattvako pahichān . terā duḥkh ṭalegā, tū param sukhī hogā ..121..
tū ātmāmen jā to terā bhaṭakanā miṭ jāyagā . jise ātmāmen jānā ho vah ātmākā ādhār letā hai ..122..
chaitanyarūpī ākāshakī ramyatā sadākāl jayavanta hai . jagatake ākāshamen chandramā aur tārāmaṇḍalakī ramyatā hotī hai, chaitanya-ākāshamen anek guṇoṅkī ramyatā hai . vah ramyatā koī aur hī prakārakī hai . svasamvedanapratyakṣha gnān pragaṭ karanese vah ramyatā gnāt hotī hai . svānubhūtikī ramyatā bhī koī aur hī hai, anupam hai ..123..
shuddha ātmākā svarūp batalānemen guruke anubhav-