[ 179 ]
sakhī dekhyun kautuk āj
[rāgaḥ – āvo āvo sīmandharanāth]
sakhī! dekhyun kautuk āj mātā ‘tej’ ghare;
ek āvyā videhī mahemān, nīrakhī nen ṭhare.
videhī vibhūti mahān bharate pāy dhare;
mā ‘tej’ taṇe darabār ‘champā’ puṣhpa khīle....sakhī0
shī bāḷalīlā nirdoṣh, saunān chitta hare;
shā mīṭhā kumvarībol, mukhathī phūl jhare.
shī mudrā chandranī dhār, amr̥ut-nirjharaṇī;
ur saumya saral suvishāḷ, nenan bhayaharaṇī....sakhī0
karī bāḷavaye bahu jor, ātamadhyān dharyun;
sāndhī ārādhanador, samyak tattva lahyun.
mīṭhī mīṭhī videhanī vāt tāre ur bharī;
am ātma ujāḷanahār, dharmaprakāshakarī....sakhī0
sīmandhar – gaṇadhar – santanān, tame satsaṅgī;
am pāmar tāraṇ kāj padhāryān karuṇāṅgī.
tuj gnān-dhyānano raṅg am ādarsha raho;
ho shivapad tak tuj saṅg, mātā! hāth graho....sakhī0
❀