Bruhad Dravya Sangrah-Gujarati (Devanagari transliteration). Gatha: 35 : Jyotishlokanu Varnan.

< Previous Page   Next Page >


Page 150 of 272
PDF/HTML Page 162 of 284

 

background image
कर्मभूमि अने चोथो काळ रहे छे, परंतु त्यां मनुष्यो नथी. आ रीते तिर्यक्लोकना तथा
तेना मध्यभागमां आवेला मनुष्य लोकना प्रतिपादन वडे संक्षेपमां मध्यमलोकनुं व्याख्यान
समाप्त थयुं. मनुष्यलोकमां त्रणसो अठाणुं अने तिर्यक्लोकमां नन्दीश्वरद्वीप, कुंडलद्वीप अने
रुचकद्वीपमां क्रमशः बावन, चार अने चार अकृत्रिम, स्वतंत्र जिनगृहो जाणवां.
हवे पछी ज्योतिष्क लोकनुं वर्णन करे छे. ते आ प्रमाणेचंद्र, सूर्य, ग्रह, नक्षत्रो
अने प्रकीर्णक तारा; ए रीते ज्योतिषी देव पांच प्रकारना छे. तेमांथी आ मध्यलोकना
पृथ्वीतळथी सातसो नेवुं योजन उपर आकाशमां तारानां विमानो छे, तेनाथी दश योजन
उपर सूर्यनां विमानो छे, तेनाथी एंसी योजन उपर चंद्रनां विमानो छे, त्यार पछी
त्रैलोक्यसारमां कहेल क्रम प्रमाणे चार योजन उपर अश्विनी आदि नक्षत्रोनां विमान छे,
तेना पछी चार योजन उपर बुधनां विमान छे, तेना पछी त्रण योजन उपर शुक्रनां विमान
छे, पछी त्रण योजन उपर बृहस्पतिनां विमान छे, त्यार पछी त्रण योजन उपर मंगळनां
विमान छे, त्यांथी पण त्रण योजन उपर शनिश्चरनां विमान छे. ते ज कह्युं छे
‘‘सातसो नेवुं, दस, एंसी, चार, चार, त्रण, त्रण, त्रण अने त्रण योजन उपर क्रमपूर्वक
पुनर्विदेहवत्सर्वदैव कर्मभूमिश्चतुर्थकालश्च परं किन्तु मनुष्या न सन्ति
एवमुक्तलक्षणतिर्यग्लोकस्य तदभ्यन्तरं मध्यभागवर्त्तिनो मनुष्यलोकस्य च प्रतिपादनेन संक्षेपेण
मध्यमलोकव्याख्यानं समाप्तम्
अथ मनुष्यलोके द्विंहीनशतचतुष्टयं तिर्यग्लोके तु
नन्दीश्वरकुण्डलरुचकाभिधानद्वीपत्रयेषु क्रमेण द्विपञ्चाशच्चतुष्टयचतुष्टयसंख्याश्चाकृत्रिमाः
स्वतन्त्रजिनगृहा ज्ञातव्याः
अत ऊर्ध्वं ज्योतिर्लोकः कथ्यते तद्यथाचन्द्रादित्यग्रहनक्षत्राणि प्रकीर्णतारकाश्चेति
ज्योतिष्कदेवाः पञ्चविधा भवन्ति तेषां मध्येऽस्माद्भूमितलादुपरिनवत्यधिकसप्तशत-
योजनान्याकाशे गत्वा तारकविमानाः सन्ति, ततोऽपि योजनदशकं गत्वा सूर्यविमानाः, ततः
परमशीतियोजनानि गत्वा चन्द्रविमानाः, ततोऽपि त्रैलोक्यसारकथितक्रमेण योजनचतुष्टयं गते
अश्विन्यादिनक्षत्रविमानाः, ततः परं योजनचतुष्टयं गत्वा बुधविमानाः, ततः परं योजनत्रयं
गत्वा शुक्रविमानाः, ततः परं योजनत्रये गते बृहस्पतिविमानाः, ततो योजनत्रयानन्तरं
मंगलविमानाः, ततोऽपि योजनत्रयान्तरं शनैश्वरविमाना इति
तथा चोक्तं ‘‘णउदुत्तरसत्तसया
१. त्रिलोकसार गाथा ३३२
१५० ]
बृहद्द्रव्यसंग्रह