Chha Dhala-Hindi (iso15919 transliteration). Gatha: 14: chhah anAyatan tathA tin mooDhatA dosh (Dhal 3).

< Previous Page   Next Page >


Page 79 of 192
PDF/HTML Page 103 of 216

 

background image
karatā hai to yah mad samyagdarśanake āṭh doṣ banakar use dūṣit
karate haiṁ . (chanda 13 kā uttarārddha tathā 14 kā pūrvārddha) .
chanda 14 (uttarārddha)
chah anāyatan tathā tīn mūrḥatā doṣ
kuguru-kudev-kuvr̥ṣasevakakī nahiṁ praśaṁs ucarai hai .
jinamuni jinaśrut vin kugurādik, tinhaiṁ na naman karai hai ..14..
anyavārtha–[samyagdr̥ṣṭi jīv ] (kuguru-kudev-kuvr̥ṣ-
sevakakī,) kuguru, kudev aur kudharma-sevakakī (praśaṁs) praśaṁsā
(nahiṁ ucarai hai) nahīṁ karatā . (jin) jinendradev (muni) vītarāgī
muni [aur ] (jinaśrut) jinavāṇī (vin)ke atirikta [jo ]
(kugurādi) kuguru, kudev, kudharma haiṁ (tinheṁ) unheṁ (naman) namaskār
(na karai hai) nahīṁ karatā .
bhāvārtha :kuguru, kudev, kudharma; kuguru sevak, kudev
sevak tathā kudharma sevak–yah chah anāyatan (dharmake asthān)
doṣ kahalāte haiṁ . unakī bhakti, vinay aur pūjanādi to dūr
rahī; kintu samyagdr̥ṣṭi jīv unakī praśaṁsā bhī nahīṁ karatā;
kyoṁki unakī praśaṁsā karanese bhī samyaktvameṁ doṣ lagatā hai .
samyagdr̥ṣṭi jīv jinendra dev, vītarāgī muni aur jinavāṇīke
atirikta kudev aur kuśāstrādiko (bhay, āśā, lobh aur
sneh ādike kāraṇ bhī) namaskār nahīṁ karatā; kyoṁki unheṁ
namaskār karane mātrase bhī samyaktva dūṣit ho jātā hai . kuguru-
sevā, kudev-sevā tathā kudharma-sevā–ye tīn bhī samyaktvake
mūrḥatā nāmak doṣ haiṁ
..14..
tīsarī ḍhāl ][ 79