Chha Dhala-Hindi (iso15919 transliteration). Doosaree Dhal Gatha: 1: sansAr (chaturgatee)me paribhraman (Dhal 2).

< Previous Page   Next Page >


Page 30 of 192
PDF/HTML Page 54 of 216

 

background image


dūsarī ḍhāl
paddhari chanda (15 mātrā)
saṁsār (caturgati)meṁ paribhramaṇakā kāraṇ
aise mithyā-dr̥g-jñān-carṇavaś, bhramat bharat dukh janma-marṇa .
tātaiṁ inako tajiye sujān, sun tin saṁkṣep kahūn̐ bakhān ..1..
anvayārtha :[yah jīv ] (mithyādr̥g-jñān-carṇavaś)
mithyādarśan, mithyājñān aur mithyācāritrake vaś hokar (aise)
is prakār (janma-maraṇ) janma aur maraṇake (dukh) duḥkhoṁko
(bharat) bhogatā huā [cāroṁ gatiyoṁmeṁ ] (bhramat) bhaṭakatā phi ratā
hai . (tātaiṁ) isaliye (inako) in tīnoṁko (sujān) bhalī-bhān̐ti
30 ][ chahaḍhālā