Chha Dhala-Hindi (iso15919 transliteration). Doosaree dhalka bhed sangrah Doosaree dhalka lakshan sangrah.

< Previous Page   Next Page >


Page 49 of 192
PDF/HTML Page 73 of 216

 

background image
kar-karake, saṁsārameṁ bhaṭakakar, ananta janma dhāraṇ karake
anantakāl gam̐vā diyā; isaliye ab sāvadhān hokar ātmoddhār
karanā cāhiye .
dūsarī ḍhālakā bhed-saṁgrah
indriyaviṣay :–sparśa, ras, gaṁdh, varṇa aur śabda .
tattva :–jīv, ajīv, āsrav, bandha, saṁvar, nirjarā aur mokṣa .
dravya :–jīv, pudgal, dharma, adharma, ākāś aur kāl .
mithyādarśan :–gr̥hīt, agr̥hīt .
mithyājñān :–gr̥hīt (bāhyakāraṇ prāpta), agr̥hīt (nisargaj) .
mithyācāritra :– gr̥hīt aur agr̥hīt .
mahāduḥkh :–svarūp sambandhī ajñān; mithyātva .
vimānavāsī :–kalpopapanna aur kalpātīt .
dūsarī ḍhālakā lakṣaṇ-saṁgrah
anekānta :–pratyek vastumeṁ vastupaneko pramāṇit–niścit
karanevālī astitva-nāstitva ādi paraspar-viruddha do
śaktiyoṁkā ekasāth prakāśit honā . (ātmā sadaiv sva-
rūpase hai aur par-rūpase nahīṁ hai, aisī jo dr̥ṣṭi vah
anekāntadr̥ṣṭi hai .)
amūrtik :–rūp, ras, gaṁdh aur sparśarahit vastu .
ātmā :–jānane-dekhane athavā jñān-darśan śaktivālī vastuko
ātmā kahā jātā hai . jo sadā jāne aur jānane rūp
pariṇamit ho use jīv athavā ātmā kahate haiṁ .
dūsarī ḍhāl ][ 49