Chha Dhala-Hindi (iso15919 transliteration). Gatha: 9: Ashrav tattvakA upadesh aur bandh, sanvar, nirjarAkA lakShan (Dhal 3).

< Previous Page   Next Page >


Page 67 of 192
PDF/HTML Page 91 of 216

 

background image
āsravatyāgakā upadeś aur bandha, saṁvar, nirjarākā lakṣaṇ
ye hī ātamako duḥkh-kāraṇ, tātaiṁ inako tajiye .
jīv pradeś baṁdhai vidhisoṁ so, baṁdhan kabahun̐ na sajiye ..
śam-damataiṁ jo karma na āvaiṁ, so saṁvar ādariye .
tap-bal taiṁ vidhi-jharan nirajarā, tāhi sadā ācariye ..9..
anvayārtha :(ye hī) yah mithyātvādi hī (ātamako)
ātmāko (duḥkh-karaṇ) duḥkhake kāraṇ haiṁ, (tātaiṁ) isaliye
(inako) in mithyātvādiko (tajiye) choṛ denā cāhiye (jīv-
pradeś) ātmāke pradeśoṁkā (vidhi soṁ) karmoṁse (bandhai) ban̐dhanā vah
(baṁdhan) bandha [kahalātā hai ] (so) vah [bandha ] (kabahun̐) kabhī bhī
(na sajiye) nahīṁ karanā cāhiye . (śam) kaṣāyoṁkā abhāv [aur ]
(dam taiṁ) indriyoṁ tathā manako jītanese (karma) karma (na āvaiṁ)
nahīṁ āyeṁ vah (saṁvar) saṁvaratattva hai; (tāhi) us saṁvarako
(ādariye) grahaṇ karanā cāhiye . (tapabal taiṁ) tapakī śaktise
tīsarī ḍhāl ][ 67