Chha Dhala-Hindi (simplified iso15919 transliteration). Teesaree dhalkee prashnavali.

< Previous Page   Next Page >


Page 92 of 192
PDF/HTML Page 116 of 216

 

background image
(7) sāmānya dharma athavā guṇ to anek vastuommen rahatā hai; kintu
visheṣh dharma yā visheṣh guṇ to amuk khās vastumen hī hotā
hai .
(8) samyagdarshan aṅgī hai aur niḥshaṅkit aṅg usakā ek aṅg
hai .
tīsarī ḍhālakī prashnāvalī
(1) ajīv, adharma, anāyatan, alok, antarātmā, arihanta,
ākāsh, ātmā, āsrav, āṭh aṅg, āṭh mad, uttam
antarātmā, upayog, kaṣhāy, kāl, kul, gandha, chāritramoh,
jaghanya antarātmā, jāti, jīv, mad, devamūrḥatā, dravyakarma,
nikal, nishchayakāl, samyagdarshan-gnān-chāritra, mokṣhamārga,
nirjarā, nokarma, paramātmā, pākhanṛī mūrḥatā, pudgal, bahirātmā,
bandha, madhyam antarātmā, mūrḥatā, mokṣha, ras, rūp, lokamūrḥatā,
visheṣh, vikalatray, vyavahārakāl, samyagdarshan, sham, sachche
dev-shāstra-guru, sukh, sakal paramātmā, samvar, samveg,
sāmānya, siddha tathā sparsha ādike lakṣhaṇ batalāo .
(2) anāyatan aur mūrḥatāmen, jāti aur kulamen, dharma aur
dharmadravyamen, nishchay aur vyavahāramen, sakal aur nikalamen,
samyagdarshan aur niḥshaṅkit aṅgamen tathā sāmānya aur visheṣh
ādimen kyā antar hai .
(3) aṇuvratīkā ātmā, ātmahit, chetanadravya, nirākuladashā
athavā sthān, sāt tattva, unakā sār, dharmakā mūl, sarvottam
dharma, samyagdr̥uṣhṭiko namaskārake ayogya tathā hey-upādey
tattvoṅke nām batalāo .
92 ][ chhahaḍhālā