chauthī ḍhāl
samyaggnānakā lakṣhaṇ aur usakā samay
samyak shraddhā dhāri puni, sevahu samyaggnān .
sva-par artha bahudharmajut, jo pragaṭāvan bhān ..1..
anyavārtha–(samyak shraddhā) samyagdarshan (dhāri) dhāraṇ karake
(puni) phi ra (samyaggnān) samyaggnānakā (sevahu) sevan karo; [jo
samyaggnān ] (bahu dharmajut) anek dharmātmak (sva-par artha) apanā
aur dūsare padārthoṅkā (pragaṭāvan) gnān karānemen (bhān) sūrya samān
hai .
bhāvārtha : – samyagdarshan sahit samyaggnānako dr̥urḥ karanā
chāhiye . jis prakār sūrya samasta padārthoṅko tathā svayam apaneko
yathāvat darshātā hai; usīprakār jo anek dharmayukta svayam apaneko
(ātmāko) tathā par padārthoṅko1 jyoṅkā tyon batalātā hai, use
samyaggnān kahate hain .
94 ][ chhahaḍhālā
1. svāpūrvārthavyavasāyātmakan gnān pramāṇam .
(prameyaratnamālā, pra. u. sūtra- 1)