Chha Dhala-Hindi (simplified iso15919 transliteration). Antar-pradarshan.

< Previous Page   Next Page >


Page 27 of 192
PDF/HTML Page 51 of 216

 

background image
sab bāloṅko nikāl diyā jāye use ‘‘vyavahārapalya’’
kahate hain; vyavahārapalyase asaṅkhyātagune samayako
‘‘uddhārapalya’’ aur uddhārapalyase asaṅkhyātagune kālako
‘‘addhāpalya’’ kahate hain . das koṛākoṛī (10 karoṛ+
10 karoṛ) addhāpalyoṅkā ek sāgar hotā hai .
sañgnī :–shikṣhā tathā upadesh grahaṇ kar sakanekī shaktivāle man
sahit prāṇī .
sthāvar :–thāvar nāmakarmake uday sahit pr̥ithvī-jal-agni-vāyu
tathā vanaspatikāyik jīv .
antar-pradarshan
(1) tras jīvoṅko tras nāmakarmakā uday hotā hai; parantu
sthāvar jīvoṅko sthāvar nāmakarmakā uday hotā hai . –donommen yah
antar hai .
noṭ–tras aur sthāvarommen, chal sakate hain aur nahīn chal
sakate– is apekṣhāse antar batalānā ṭhīk nahīn hai; kyoṅki aisā
mānanese gamanarahit ayogī kevalīmen sthāvarakā lakṣhaṇ tathā gaman-
sahit pavan ādi ekendriy jīvommen trasakā lakṣhaṇ milanese
ativyāptidoṣh ātā hai .
(2) sādhāraṇake āshrayase ananta jīv rahate hain; kintu
pratyekake āshrayase ek hī jīv rahatā hai .
(3) sañgnī to shikṣhā aur upadesh grahaṇ kar sakatā hai;
kintu asañgnī nahīn .
pahalī ḍhāl ][ 27