Gurustutiaadisangrah-Gujarati (simplified iso15919 transliteration). 18. HO BHAVIYA PAMI AMOOLYA JINAVANEE.

< Previous Page   Next Page >


Page 19 of 95
PDF/HTML Page 27 of 103

 

background image
[ 19 ]
kundakundaguruno keḍāyat sant e,
samayasār shāstrano pachāvanār sant e;
kholyān rahasya aṇamūl... .santa0 4.
agnān andhārān nashāḍavā e shūravīr,
gnānaprakāsh prakāshavā e bhaḍavīr;
bhavyano uddhāranār vīr....santa0 5.
nij svarūpanī mastīmān masta e,
ātma akhaṇḍamān thayā alamasta e;
vāṇīe jhare amīras....santa0 6.
uttam bhāgyathī sant e seviyā,
sevakanān sarva kārya sudhariyān,
vandan hojo anant....santa0 7.
18. amūlya jin vāṇī
ho bhaviyā pāmī amūlya jinavāṇī,
ho bhaviyā pāmī amūlya omvāṇī,
ho bhaviyā pāmī amūlya guruvāṇī,
tun ūtaraje antaramānhī....ho0 1.
tribhuvanadīpak jinanī sevā,
akhūṭ guṇanā mevā levā;
sevīe ā sat-dharmavāṇī....ho0 2.
dīpak gnānano ghaṭamān jagāvī,
darshanashuddhi nirmaḷ pāmī;
suṇīe e divya jinavāṇī....ho0 3.