✾ jinajīnī vāṇī ✾
(rāg – āśābharyā ame āvīyā)
sīmaṁdhar mukhathī phū laḍāṁ khare,
enī kuṁ dakuṁ da gūṁthe māḷ re,
jinajīnī vāṇī bhalī re.
vāṇī bhalī, man lāge raḷī,
jemāṁ sār-samay śiratāj re,
jinajīnī vāṇī bhalī re......sīmaṁdhara0
gūṁthyāṁ pāhuḍ ne gūṁthyuṁ paṁcāsti,
gūṁthyuṁ pravacanasār re,
jinajīnī vāṇī bhalī re.
gūṁthyuṁ niyamasār, gūṁthyuṁ rayaṇasār,
gūṁthyo samayano sār re,
jinajīnī vāṇī bhalī re.......sīmaṁdhara0
syādvād ke rī suvāse bharelo,
jinajīno omkāranād re,
jinajīnī vāṇī bhalī re.
vaṁduṁ jineśvar, vaṁduṁ huṁ kuṁ dakuṁ da,
vaṁduṁ e omkāranād re,
jinajīnī vāṇī bhalī re.......sīmaṁdhara0
haiḍe hajo, mārā bhāve hajo,
mārā dhyāne hajo jinavāṇ re,
jinajīnī vāṇī bhalī re.
jineśvaradevanī vāṇīnā vāyarā
vājo mane dinarāt re,
jinajīnī vāṇī bhalī re.......sīmaṁdhara0
— racayitā : hiṁmatalāl jeṭhālāl śāh