Niyamsar-Hindi (simplified iso15919 transliteration).

< Previous Page   Next Page >


PDF/HTML Page 24 of 415

 

background image
[ 21 ]
viṣhay
gāthā
viṣhay
gāthā
vyavahār pratikramaṇakī saphalatā kab kahī
nishchayaprāyashchitta samasta ācharaṇommen param ācharaṇ
jātī hai, tatsambandhī kathan .................... 94
hai, tatsambandhī kathan ......................... 117
shuddha kāraṇaparamātmatattvamen antarmukh rahakar
6nishchay-pratyākhyān adhikār
jo pratapanso tap hai, aur vah tap prāyashchitta

nishchayanayake pratyākhyānakā svarūp .................. 95 anantachatuṣhṭayātmak nij ātmāke dhyānakā

haitatsambandhī kathan .......................... 118
nishchayadharmadhyān hī sarvabhāvoṅkā abhāv karanemen
upadesh ............................................. 96
samartha haiaisā kathan ....................... 119

paramabhāvanāke sanmukh haiaise gnānīko sīkh ..... 97

shuddhanishchayaniyamakā svarūp ......................... 120
nishchayakāyotsargakā svarūp ......................... 121

bandharahit ātmāko bhāne sambandhī sīkh .......... 98 sakal vibhāvake sannyāsakī vidhi ................. 99 sarvatra ātmā upādey haiaisā kathan ............ 100

9param-samādhi adhikār
param samādhikā svarūp ............................ 122
samatā binā dravyaliṅgadhārī shramaṇābhāsako

sansārāvasthā aur muktimen jīv niḥsahāy

haiaisā kathan................................ 101
kiñchit mokṣhakā sādhan nahīn hai, tatsambandhī
kathan............................................. 124

ekatvabhāvanārūp pariṇamit samyaggnānīkā

lakṣhaṇ ............................................ 102
param vītarāgasanyamīko sāmāyikavrat sthāyī hai,

ātmagat doṣhonse mukta honeke upāyakā

aisā nirūpaṇ................................... 125
kathan............................................. 103
paramamumukṣhukā svarūp ................................ 126
ātmā hī upādey hai
aisā kathan ............. 127

param tapodhanakī bhāvashuddhikā kathan............. 104 nishchayapratyākhyānake yogya jīvakā svarūp ....... 105 nishchay-pratyākhyān adhikārakā upasanhār......... 106

rāgadveṣhake abhāvase aparispandarūpatā hotī
hai, tatsambandhī kathan ......................... 128
7param-ālochan adhikār
ārtta-raudra dhyānake parityāg dvārā sanātan

nishchay-ālochanākā svarūp ....................... 107 ālochanāke svarūpake bhedoṅkā kathan ........... 108

sāmāyikavratake svarūpakā kathan ........... 129
sukr̥utadr̥uṣhkr̥utarūp karmake sanyāsakī vidhi ...... 130
nau nau kaṣhāyakī vijay dvārā prāpta honevāle
8shuddhanishchay-prāyashchitta adhikār
sāmāyik chāritrakā svarūp ................. 131

nishchay-prāyashchittakā svarūp......................... 113 chār kaṣhāyon par vijay prāpta karaneke upāyakā

param samādhi adhikārakā upasanhār .............. 133
10paramabhakti adhikār
svarūp ........................................... 115

‘‘shuddha gnānakā svīkār karanevāleko prāyashchitta

ratnatrayakā svarūp.................................... 134
vyavahāranayapradhān siddhabhaktikā svarūp .......... 135
hai’’aisā kathan ............................. 116