ૐ
✾ namaḥ shrīsarvagnavītarāgāy . ✾
shāstra-svādhyāyakā prārambhik maṅgalācharaṇ
✽
oṅkāran bindusanyuktan nityan dhyāyanti yoginaḥ .
kāmadan mokṣhadan chaiv omkārāy namo namaḥ ..1..
aviralashabdaghanaughaprakṣhālitasakalabhūtalakalaṅkā .
munibhirupāsitatīrthā sarasvatī haratu no duritān ..2..
agnānatimirāndhānān gnānāñjanashalākayā .
chakṣhurunmīlitan yen tasmai shrīgurave namaḥ ..3..
shrīparamagurave namaḥ, paramparāchāryagurave namaḥ ..
sakalakaluṣhavidhvansakan, shreyasān parivardhakan, dharmasambandhakan, bhavyajīvamanaḥpratibodhakārakan,
puṇyaprakāshakan, pāpapraṇāshakamidan shāstran shrīniyamasāranāmadheyan, asya mūlagranthakartāraḥ
shrīsarvagnadevāstaduttaragranthakartāraḥ shrīgaṇadharadevāḥ pratigaṇadharadevāsteṣhān vachanānusāramāsādya
āchāryashrīkundakundāchāryadevavirachitan, shrotāraḥ sāvadhānatayā shr̥uṇavantu ..
maṅgalan bhagavān vīro maṅgalan gautamo gaṇī .
maṅgalan kundakundāryo jainadharmo‘stu maṅgalam ..1..
sarvamaṅgalamāṅgalyan sarvakalyāṇakārakan .
pradhānan sarvadharmāṇān jainan jayatu shāsanam ..2..
❁